SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ निरयापलिकास्त्रे भिर्मागल्याभिर्मितमधुरसश्रीकाभिल्गुभिः समाश्वासयति, समाधास्य चेल्लनाया ' 'देव्या अन्तिकात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव वाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरे पौरस्त्याभिमुखी निपीदति, निश्द्य तस्य दोहदस्य सम्पत्तिनिमित्तं बहुभिरायैरुपायैश्च औत्पत्तिकीभित्र वैनयिकीभिश्च कार्मिकी (कर्मना) मिश्च पारिणामिकीभिश्च परिणामयन २ तस्य दोहदस्य आयं वा उपायं वा स्थिति वा अविन्दन अपहतमनः संकल्पी यावद् ध्यायति ॥ २९ ॥ टीका-'तएणं से' इत्यादि । ततः तदनन्तरं स श्रेणिको राजा चेल्लनामवादीत्-हे देवानुपिये ! त्वं आतध्यानं मा कुरु, अहं तथा यतिष्ये यथा तब दोहदम्य सम्पत्तिः सम्पन्नता भविष्यतीति कृत्वा इति कयित्वा चेल्लनां देवीं ताभिः प्रक्ष्यमाणाभिः इष्टाभिः अभिलपणीयाभिः, कान्ताभिः वान्छितार्थपूरणीभिः, प्रियाभिःप्रेमोत्पादिकाभिः, मनोज्ञाभिः शोभनाभिः मनोऽमाभिः पुनःपुनःमनोऽनुम्मरणीयाभिः, उदाराभिः अत्यदुताभिः, कल्याणीभिः वाञ्छितार्थप्राप्तिकारिकाभिः, शिवाभिः उपद्रवरहिताभिः, धन्यामि गर्भवाञ्छासम्पादिकामिः, माङ्गल्याभिः कर्णप्रियाभिः, मितमधुरसश्रीकाभिःप्रमितमत्तकोकिलशब्दचन्मनोहरस्वरशोभाभिः, वल्गुभिः वाणीमिःसमाश्वासयति 'तए णं से' इत्यादि । चेलना रानीकी ऐसी बात सुनकर राजा बोले-हे देवानुप्रिये ! तुम आर्तध्यानको छोडो में ऐसा ही प्रयत्न करूँगा जिससे तुम्हारा दोहद पूरा हो। ऐसा कहकर राजाने मनको आहाद करनेवाली, वाञ्छित अर्थको देनेवाली प्रेममयी मनोज्ञ, बारम्बार मनको अच्छी लगनेवाली, अद्भुत, मनोवांछित फलको देनेवाली, सुखदायी, गर्भ- - वाल्छाको पूर्ण करनेवाली, कानोंको प्रियं लगनेवाली, मत्त कोकिलाके स्चरके समान मनोहर वाणी द्वारा रानीको सन्तुष्ट किया । रानीको 'तएण से' त्या ચેલના નાણીની આવી વાત સાંભળી રાજા બેલ્યા–“હે દેવાનુપ્રિયે ! તુ આતધ્યાન છેડી દે હુ એજ પ્રયત્ન કરીશ કે જેથી તારો દેહદ પૂરો થાય એમ કહી રાજાએ મનને આનંદ કરાવનારી, વાછિત અર્થ (ઈરછા પ્રમાણે) દેવાવાળી, પ્રેમમયી, મનોજ્ઞ, વારંવાર મનને સારી લાગનારી, અદ્ભુત. મને વાછિત ફળને દેવાવાળી, સુખદાયી, ગર્ભવાંછાને પૂર્ણ કરવાવાળી, કાનને પ્રિય લાગવાવાલી, મત્ત બનેલ કૈયલના સ્વર જેવી મને હંર વાણી દ્વારા રાણીને સંતુષ્ટ કરી. રાણીને આ પ્રકારે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy