SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ चेल्लनाराज्ञाः दोहदवर्णनम् ९३ तएण से सेणिए राया चेल्लणं देवं दोचंपि तचंपि एवं वयासी - किं णं अहं देवाणुप्पिए ! एयमस्स नो अरिहे सवणयाए जं णं तुमं एयम रहस्सीकरेसि ? | तणं सा चेला देवी सेणिएणं रन्ना दोच्चं पित पि एवं वृत्ता समाणी सेणियं रायं एवं वयासी - णत्थि णं सामी ! से केइ अट्ठे जस्स णं तुब्भे अणरिहा सवणयाए, नो चेव णं इमस्स अटुस्स सवणयाए, एवं खलु सामी ! ममं तस्स ओरालस्स जाव महांसुमिणस्स तिन्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउब्भूए- 'धन्नाओ णं ताओ अम्मयाओ जाओ णं णियस्स रन्नो उदरवलिमंसेहिं सोलह य जाव दोहलं विणेंति' तरणं अहं सामी । तंसि दोहलंसि अविणिजमार्णसि सुक्का भुक्खा जाव झियायामि ॥२८॥ छाया - ततः खल्लुस श्रेणिका राजा तासामङ्गप्रतिचारिकाणामन्ति के एतमर्थ श्रुत्वा निशम्य तथैव संभ्रान्तः सन् यत्रैव चेल्लना देवी तत्रैवोपाग- च्छति, उपागत्य चेल्लनां देवीं शुष्वां वुभुक्षितां यावद् ध्यायन्तीं दृष्ट्वा एकमवादीत् किं खलु त्वं देवानुप्रिये ! शुष्का बुभुक्षिता यावद ध्यायसि ? | ततः खलु सा चेल्लना देवी श्रेणिकस्य राज्ञः एतमर्थं नो आद्रियते नो परिजानाति तूष्णीका संतिष्ठते । ततः खलु स श्रेणिको राजा चेल्लनां देवों द्वितीयमपि तृतीयमपि ( वारं) एवमवादीत् किं खलु अहं देवानुप्रिये ! एतदर्थस्य तो अहः श्रवणाय यत्खलु स्वं एतमर्थ रहस्थीकरोषि ? | } · ततः खलु सा चेल्लना देवी श्रेणिकेन राज्ञा द्वितीयमपि तृतीयमपि ( वारं) एवमुक्ता सती श्रेणिकं राजानमेवमवादीत् - नास्ति खलु स्वामिन् ! स कोऽप्यर्थः यस्य खलु यूयमनर्हाः श्रवणाय, नो चैव खलु अस्यार्थस्य श्रवणाय एवं खलु स्वामिन | मम तस्य उदारस्य यावत् महास्वप्नस्य ( फलस्वरूप - गर्भस्य) त्रिषु मासेषु बहुप्रतिपूर्णेषु अयमेतद्रूपो दोहदः प्रादुर्भूतः -'धन्याः खल्ल
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy