SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ - निरयावलिकास परिग्गहियं सिरसावत्तं मत्थए अंजलि कह सेणियं रायं एवं वयासी-एवं खलु सामी! चेल्लूणा देवी न जाणामो केणइ कारणेणं सुका भुक्खा जाव झियायइ ॥ २७ ॥ छाया-तनः खलु तस्याश्रेल्लनाया देव्या अगमतिचारिकाश्चेल्लनां देवीं शुष्का बुभुक्षितां यावद् ध्यायन्ती पश्यन्ति, दृष्ट्वा यत्रैव श्रेणिको राजा तत्रैव उपागच्छन्ति, उपागत्य, करतलपरिगृहीतं शिरावर्त मस्तकेऽञ्जलिं कृत्वा श्रेणिकं राजानमेवमवादिषुः-एवं खलु स्वामिन ! चेल्लना देवी न जानाम: केनापि कारणेन शुष्का शुभुक्षिता यावद् ध्यायति ॥ २७ ॥ टीका-'तएणं तीसे' इत्यादि-'शियायइ ' इत्यन्तस्य व्याख्या निगदसिद्धा ॥ २७ ॥ ___मूलम्--तएणं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयम सोच्चा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ, उवागच्छित्ता, चेल्लणं देवि सुक्कं भुक्खं जाव झियायमाणि पासित्ता एवं वयासी-किन्नं तुमं देवाणुप्पिये ! सुक्का भुक्खा जाव झियायसि ? तए णं सा चेल्लणा देवी सेणियस्त रनो एयमटुं णो आढाइ णो परिजाणाइ तुसिणीया संचिटूइ ।। 'तएणं तीसे' इत्यादि. उसके याद चेलना रानोकी सेवा करनेवाली दासियोने अपनी रानीकी ऐसी अवस्था देखकर श्रेणिक राजाके पास गयी, और हाथ जोडकर श्रेणिक राजासे, कहने लगी-हे स्वामिन् ! चेलना महारानी न जाने किस कारण सूख गयी है और दःखित होकर आतध्यान करती है। ।। २७ ।। 'तएणं तीसे' त्या ત્યાર પછી ચેલના રાણીની સેવા કરવાવાળી દાસીઓ પોતાની રાણીની એવી અવસ્થા અને શ્રેણિક રાજાની પાસે જઈ હાથ જોડી શ્રેણિક રાજાને કહેવા લાગી સ્વામિન્ ! ખબર નથી કે ચેતના રાણી શુ કારણથી સુકાઈ ગઈ છે તથા દુખિત થઈને અતધ્યાન કરે છે. ૨૭
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy