SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ चेलनाराज्ञाः दोहदवर्णनम् बुभुक्षिता = आहाराऽकरणेन बुभुक्षितेव, निर्मांसा = मांसरहिता - मांसवृद्ध्यभावात्, अवरुग्णा= रोगवती मनोवृत्तिभङ्गात् अवरुग्णशरीरा - भग्नगात्रा, निस्तेजा:= शरीरशुतिरहिता, दीनविमनोवदना = दीनस्येव वि= विगतम् = उत्साहरहितं मनः, कान्ति रहितं वदन च यस्याः सा तथा - अकिञ्चनवदुत्साहहीनमनोनिष्प्रभमुखतीति भावः । पाण्डुकितमुखी = पाण्डुवर्णयुक्त मुखवती. अवमथितनयनवदनकमला =अत्रः कृतनेत्रमुखकमला, यथोचितं = यथायोग्य पुष्पवन गन्धमालालङ्कारम् - अपरिभुञ्जन्ती=असेवमाना, करतलमलिता = हस्ततलमर्दिता कमलमाले कान्तिहीना, उपहतमनःसंकल्पा = कर्तव्याकर्तव्यविवेकविकला यावद् ध्यायति = आर्तध्यानं करोति ॥ २६ ९१ मूलम् तपणं तीसे वेल्लणाए देवीए अंगपडियारियाओ लणं देवं सुकं भुक्खं जांव झियायमाणी पासंति, पासिता जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता करतलसूख जानेके कारण सूख गयी । अरुचिसे आहार आदि नहीं करने के कारण भूखी रहने लगी । शरीरमें मांस नहीं रहने के कारण क्षीणकाय हो गयी, मनको चोट पहुँचनेसे रोगी के समान हो गयी, शरीरकी कांति हट जानेसे तेजरहित हो गयी, उसका मन दीनके 'समान उत्साहरहित और मुख निस्तेज हो गया, अतएव रानीका चेहरा फीका पड गया । इस कारण नेत्र और मुखकमलको नीचे किये हुए यथायोग्य पुष्प वस्त्रादिकको भी नहीं धारण करती थी, वह हाथसे मली हुई - कुचली हुई कमलकी मालाके समान कान्तिहीन दुःखित मनवाली कर्तव्याकर्तव्य के विवेक से रहित होकर यावत् आर्त-ध्यान करती थी ।। २६ ।। જવાથી શુષ્ક થઇ ગઇ. અરૂચિથી આહાર આદિ ન કરવાથી ભૂખી રહેવા માડી શરીરમાં માંસ ન રહેવાથી શરીરે દુબળી થઇ ગઇ સનમાં ઘા લાગવાથી રાગીસમાન થઈ ગઈ. શરીરની કાતિ ઓછી' થતાં તે રહિત થઈ ગઈ તેનું મન દીન સમાન ઉત્સાહરહિત તથા માઢું નિસ્તેજ થઇ ગયુ. આમ રાણીના ચહેરે પ્રીકા પડી ગયે. આથી નેત્ર તથા સુખ નીચે ઝુકાવીને બેઠી થતી ચથાયેાગ્ય પુષ્પ-વસ્ત્રાદિ અલ કાર્રત ધારણુ કરતી નહેાતી. તે હાથના મનથી કરમાયેલી કમલની માળા જેવી કાતિ વગરની દુઃખિત મન વાળી કત બ્ય અક બ્ય વિવેકથી રહિત બની જઇને સઘળા વખત આ ધ્યાનમાં વીતાવતી હતી. ૨૬
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy