SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ D ९० निरयात्रलिका सुत्रे पक्वैः भर्जितैः=केवलवह्निपक्वैः उदरवलिमांसैः दोहदं प्रविनयन्तीत्यनेन सम्बन्धः, सुरांमंदिरां च यावत् परिभाजयन्त्यः = अन्योन्यं ददत्यो दोहदं प्रविणयन्ति= पूरयन्ति, अहमपि स्वपतेः श्रेणिकस्य राज्ञः पक्त्रतलित भर्जितोदरवलिमांसहद प्रपूरयेयं तदा धन्या किंतु तादृककरणेऽसमर्थाऽस्मि इत्यादि ॥ २५ ॥ मूलम्--तएणं सा चेल्लणा देवी तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुइयमुही ओमंथियनयणवयणकमला जहो. चियं पुप्फवत्थगंधमलालंकारं अपरिभुंजमाणी करतलमलियव्व कमलमाला ओहयमणसंकप्पा जाव झियाइ ॥ २६ ॥ छाया- -- ततः खलु सा चेल्लना देवी तस्मिन् दोहढे अविनीयमाने शुका बुभुक्षिता निर्मासा अवरुग्णा, अवरुग्णशरीरा निस्तेजाः दीनविमनावदना पाण्डुकिमुवी अवमन्धितनयनवदनकमला यथोचितं पुष्पवस्त्रगन्धमाल्यालङ्कारम् अपरिमुञ्जन्ती करतलमलितेव कमलमाला उपहतमनःसङ्कल्पा यावद् ध्यायति । २६ | टीका- ' तणं सा' इत्यादि - तनः तदनु सा चेल्लना देवी तस्मिन् दोहदे अविनीयमाने = अपूर्यमाणे सति शुष्का = शुल्कमाया रुधिरपरिशोपणात्, माँसको शूलपर पकाकर और तेलमें तलकर एवं अग्निमें सेककर मदिराके साथ आस्वादन करती हुई यावत् परस्पर - आपस में देती हुई अपने दोहद (दोहले ) को पूरा करती हैं । यदि मैं भी अपने पति श्रेणिक राजाके पकाये हुवे तले हुवे सेके हुवे उदरवलि (कलेजा ) के मांस से दोहदको पूरा करू तो मैं धन्य वनूँ परन्तु ऐसा करने में असमर्थ हूं ॥ २५ ॥ तणं सा' इत्यादि - 6 उसके बाद वह चेलना रानी दोहद नहीं पूरा होनेसे रक्तके તળીને કે અગ્નિમાં સેકીને દારૂની સાથે તેના સ્વાદ લેતી અને અરસપરસ દેતા પેાતાના એ દાદને પરિપૂર્ણ કરે છે. તે હુ પણ મારા પતિ શ્રેણિક રાજાના પકાયેલાં તળેલા અને સેકેલા કલેજાનાં માસથી મારા દોહદ પૂરા કરૂ તે! ધન્ય મનુ પણ તેમ કરવામાં હું અસમર્થ છુ. ૨૫ 'तपणं सा' इत्यादि ત્યાર પછી તે ચેલના રાણી પેાતાને દેહદ (ઇચ્છા) પુરા ન થવાથી લેહી સૂકાઇ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy