SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनीटीका अ. १ चेल्लनाराज्ञाः दोहदवर्णनम् ।। मूलम्-तए णं तीसे चेल्लगाए देवीए अन्नया कयाई तिण्हं माताणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए-धन्नाओ णं ताओ अम्मयाओ जाव जम्मजीवियफले जाओ ण णियस्स रन्नो उदरवलीमंसेहि सोल्लेहि य तलिएहि य भजिएहि य सुरं च जाव पसन्नं च आसाएमाणीओ जाव परिभाएमाणीओ दोहलं पविणेति ॥ २५ ॥ छाया-ततः खलु तस्याश्चेल्लनाया देव्या अन्यदा कदाचित त्रिषु मासेषु बहुप्रतिपूर्णेषु अयमेतद्रूपो दोहदः प्रादुर्भून:-धन्याः खलु ताः अम्बाः यावत् (तासां) जन्म-जीवित-फलं याः खलु निजस्य राज्ञः उदरवलिमांस: शूलैश्च तलितेश्च अर्जितैश्च सुरां च यावत् प्रसन्नां च आम्बादयन्त्यो यावत् परिभाजयन्त्यो दोहदं प्रविणयन्ति ॥ २५ ॥ ____टीका-'नएणं तीसे' इत्यादि । ततः तदनन्तरं खलु-निश्चयेन अन्यदा 'कदाचित् चेल्लनाया देव्याः त्रिषु- मासेषु बहुप्रतिपूर्णेषु अयम्=वक्ष्यमाणः, एतद्रूपाएतदाकारकः दोहदः प्रादुर्भूतः समुत्पन्नः-ताः अम्बा: जनन्यः धन्याः प्रशंसनीयाः यावत् जन्मजीवितफल = तासां जन्मनो जीवितस्य च फलं= आनन्दरूपम् याः निजस्य राज्ञः स्वामिनः खलु शूलैःपक्वैः तलितैः स्नेहादिना राजाको जाकर स्वम कहा, राजाने स्वमपाठक बुलाये । उन्होंने स्थानका फल कहा और राजाने उन्हें प्रीतिदान देकर विसर्जित (विदा) किये। स्वप्नफल सुननेके पश्चात् रानी अपने महलमें गयी ॥ २४ ।। 'तएणं तीसे' इत्यादि। बाद रानी चेलनाको, गर्भके तीन महिने पूरे होनेपर ऐसा दोहद-(दोहला) उत्पन्न हुआ कि-धन्य हैं वे माताएँ, यावत् उन्हीका जन्म और जीवित सफल है जो अपने पतिके उदरयलि (कलेजा)के વખપાઠકેને બોલાવ્યા, તેઓએ સ્વપ્નફલ કહ્યું. રાજાએ તેમને પ્રોતિદાન આપીને વિસર્જિત (વિદાય) કર્યા. સ્વપ્નફલ સાંભળ્યા પછી રાણી પિતાના મહેલમાં ગઈ ૨૪ ___ 'तएणं तीसे' त्याहि पछी राणी येसनाने त्र महिना पुरा थता मेवे। દેહલે (તીવ્ર ઇચ્છા) થ કે ધન્ય તે માતાઓને અને તેમને જન્મ તથા જીવતર સફલ છે કે જે પિતાના પતિના ઉદરવલિ (કલેજા)ના માંસને શૂળ ઉપર સેકીને તથા તેલમાં ૧૨
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy