SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ --..-HALA - - । , निरयावलिकासूत्रे , मूलम्-तस्स णं सेणियस्स रन्नो चेल्लणा नाम देवी होत्था, सोमाला जाव विहरइ । तएणं सा चेल्लणा देवी अन्नया कयाई तसि तारिसगंसि वासघरंसि जाव सोहं सुमिणे पासित्ता णं पडिबुद्धा, जहा पभावई, जाव सुमिणपाढगा पडिविसजिता, जाव चेल्लणा से वयणं पडिच्छित्ता जेणेव सए भवणे तेणेव अणुपविटा ॥ २४ ॥ छाया-तस्य खलु श्रेणिकस्य राज्ञश्चेल्लना नाम देवी आसीत् सुकुमारा यावद् विहरति । ततः खलु सा चेल्लना देवी अन्यदा कदाचित् तस्मिन् वाशके वासगृहे यावत् सिंह स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा यथा प्रभावती, यावत् स्पप्नपाठकाः प्रतिविसर्जिताः यावत् चेल्लना तस्य वचनं प्रतीष्य यत्रेय स्वकं भवनं तत्रैवानुप्रविष्टा ॥ २४ ॥ टीका-'तस्स गं' 'इत्यादि । 'तस्य खलु श्रेणिकस्य राज्ञः' इत्यारभ्य 'तत्रैवानुमविष्टा' इत्यन्तम्य व्याख्यानं सुगमम् ।। २४ ।। नाम नन्दा था, जो अत्यन्त सुकुमार थो, यावत् अपने पूर्वजन्म उपार्जित पुण्यले प्राह मनुष्य-सम्बन्धी सुखोंका अनुभव करती हुई विचरती थी। उनके अभयकुमार नामक पुत्र था, जो सुकुमार सुरूप तथा सभी लक्षणोंसे युक्त था । साम, दाम, दण्ड, भेद आदि नीतिमें निपुण था। चित्तप्रधानके समान राजकार्य दक्षतासे करता था ।। २३ ॥ 'तस्स गं' इत्यादि। उस श्रेणिक राजाकी दूसरी रानी चेलना थी, जो सुकमारता (कोमलता) आदि नारीगुणोंसे सभी तरह युक्त थी। उसने स्वममें एक समय सिंह देखा उसी समय जाग उठी और प्रभावतोके समान હતું જે બહુ સુકુમાર હતી પિતાના પૂર્વજન્મમાં કરેલા પુણ્યથી પ્રાપ્ત થયેલા મનુષ્ય સબધી સુખને અનુભવ કરતી વિચરતી હતી તેને અભયકુમાર નામે પુત્ર હતા જે સુકુમાર રૂપવાન તથા બધા લક્ષણોથી યુકત હતે સામ, દામ, દંડ, ભેદ આદિ નીતિમાં નિપુણ હતે ચિત્ત પ્રધાનની પેઠે રાજકાર્યને દક્ષતાપૂર્વક કરતે હતેા. ૨૩ 'तस्स ण त्याle a legs 21नी भी राणी येसना सती ने भार મળતા) આદિ સ્ત્રીને લગતા ગુણોથી સર્વ પ્રકારે યુક્ત હતી તે સ્વપ્નામાં એક વખત સિંહને જે અને જાગી ઉઠી પ્રભાવતીની પેઠે રાજને સ્વપ્ન કહ્યું જેથી રાજાએ -
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy