SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ - - सुन्दरबोधिनी टीका अ. १ कालकुमारविषये गौतमप्रश्नः राज्ञः पुत्रो नन्दाया देव्या आत्मनः अभयो नाम कुमारोऽभूत् सुकुमारः यावद मुरूपः साम-दान-भेद-दण्डकुशलः, यथा चित्तो यावद् राज्यधुरायाश्चिन्तकोऽभूत् ॥ २३ ॥ टीका-कालकुमारः खलु हे भदन्त ! कीदृशैः आरम्भैः प्राणातिपातादि सावधानुष्ठानः, समारम्भैः खङ्गादिना प्राण्युपमर्दनरूपव्यापारैः, आरम्भसमारम्भैः आरभ्यन्ते-विनाश्यन्ते जोवा यहिंसादिव्यापारैरित्यारम्भास्तेणं समारम्भाः सम्पादनानि तैः, कीदृशैः भोगैः शब्दादिविषयैः ?, कीदृशैः सम्भोगैः= तीव्राभिलाषजनकविषयैः ?, कीदृशैः भोगसम्भोगैः महारम्भपरिग्रहरूपविषयाभिलाषैः ?, कीदृशेन वा अशुभकर्मपाग्भारेग-अशुभकर्मसमूहेन कालमासे काला वसरे कालं कृत्वा चतुर्थी पृथिव्यां यावत् नैरयिकतया उपपन्नः ? । हे गौतम ! ‘एवं खलु' इत्यादि निगढसिद्धम् ॥ २३ ॥ पुनः श्री गौतम स्वामी पूछते हैं:-'कालेणं भंते ' इत्यादि। हे भदन्त ! वह कालकुमार हिंमा झूठ आदि सावद्य अनुष्ठानरूप आरम्भसे तलवार आदि शस्त्रोद्वारा प्राणियांका उपमर्दनरूप समारम्भसे, जिससे प्राणियोंका संहार होता है ऐसे आचरण करनेसे, किस तरहके शन्दादि विषय भोगोंसे तथा किस तरहके तीव्र अभिलाषाजनक विषयाँके संभोगोंसे और किस तरहके भहारम्भ और महापरिग्रहरूप विषयोंके अभिलाषारूप भोगापभोगोंसे और कौनसे अशुभ कमौके पुञ्जसे वह काल करके चौथे नरकमें गधा ?। भगवान कहते हैं-हे गौतम ! उस काल उस समयमें राजगृह नामक नगर था जो फ्राद्ध अदिसे समृद्ध था। उसमें श्रेणिक राजा राज्य करते थे। उनकी रानीका पुन: गौतम स्वामी पूछ छ:-'कालेणं भंते' त्याल હે ભદત! તે કાલકુમાર હિંસા, જૂઠ, આદિ સાવ અનુષ્ઠાનરૂપ આર ભથી, તલવાર આદિ શસ્ત્રોથી પ્રાણિઓને નાશ કરવારૂપ, સમારંભથી, જેનાથી પ્રાણિઓને સહાર થાય એવા આર ભનું આચરણ કરવાથી, કેવી જાતના શબ્દાદિ વિષયભેગથી, કેવી જાતના તીવ્ર આભલાષા વડે ઉત્પન્ન થતા વિષયેના સભેગથી, તથા કેવી જાતના મહાર ભ અને મહાપરિગ્રહરૂપ વિષયેની અભિલાષારૂપ ભેગોપગોથી તથા કેવા અશુભ કર્મોના પુથી તે કોલ કરીને મૃત્યુ પામીન) ચેથા નરકમાં ગ? ભગવાન કહે છે–હે ગૌતમ! તે કાલ તે સમયે રાજગૃહ નામની નગરી હતી જે અદ્ધિ આદિથી સમદ્ધ હતી. તેમાં એક રાજા રાજ્ય કરતા હતા. તેની રાણુનું નામ ના
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy