SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ८४ निरयावसिकात्रे मुहर्तान्तरेण अन्तर्मुहूर्तानन्तरम् आस्वस्था-लब्धचैतन्या सती उस्थया कथमपि दास्यादिना उत्थानक्रियया उत्तिष्ठति, उत्थाय श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा एवं वक्ष्यमाणम् अवादीत-हे भदन्त ! एतत्भवदापितम्, एवम्-एवमेवाऽस्ति, तथ्यम् यथार्थम्, हे भदन्त ! अवितयम्= यथार्थस्वरूपनिरूपकम्, हे भदन्त ! असंदिग्धम् संशयविपरीनानध्यवसायवर्जितम् हे भदन्त ! एपः भवदुक्तः अर्थ:-भावः खलु-निश्चयेन सत्यः सम्यग्निर्णायकः, तद् यथा येन प्रकारेण यूयमेतद्वदथ, इति कृत्वा इति भगवत्समीपे निवेद्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा, नमस्यित्वा तमेव-पूर्वोक्तमेव धार्मिकं यानप्रवरं दुरोहति, दुरुह्य यस्या दिशः प्रादुर्भूता तामेव दिशं प्रतिगता ॥ १ ॥ कालीराव्या गमनानन्तरं गौतमः पृच्छति-'भंतेत्ति' इत्यादि । । मूलम्-भंतेत्ति भगवं गोयमे जाव वंदति नमसति, वंदित्ता नमंसित्ता एवं वयासी-कालेणं भंते ! कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगाम संगामेमाणे चेडएणं रन्ना एगाहच्चं कूडाहचं जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा कहि उववन्ने ? । गोयमाइ समणे भगवं महावीरे गोयमं एवं वयासी-एवं खल्ल गोयमा ! काले कुमारे तिहिं दंतिसहस्सेहिं जाव जीवियाओ ववरोविए समाणे कालमासे समान मृञ्छित हो धडामसे भूमिपर गिर पड़ी। कुछ समय पश्चात् सचेष्ट होकर दासी आदिके द्वारा खडी हुई । याद भगवानको वन्दन नमस्कार करके बोली-हे भदन्त ! जैसा आप कहते हैं, वैसा ही है, यथार्थ है, मन्देह रहित है, सत्य है ओर सर्वथा सत्य है। ऐसा कहकर भगवान् को वन्दन-नमस्कार करके पूर्वोक्त धार्मिक रथमें बैठकर अपने स्थानपर गयी ॥ २१ ॥ પડી ગઈ. થોડા વખત પછી ચેતના આવી તથા દાસીઓની મદદથી ઊભી થઈ. પછી ભગવાનને વદન નમસ્કાર કરીને બોલી–હે ભદત જેમ આપ કહે છે તેમજ છે. યથાર્થ છે. શિકારહિત છે. સત્ય છે તથા સર્વથા સાચું જ છે. એમ કહી ભગવાનને વંદન નમઃકાર કરી અગાઉ વર્ણવેલા ધાર્મિક રથમાં બેસીને પિતાના સ્થાને ગઈ. (૨૧).
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy