SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका अ. १ गौतमस्वामिनः प्रश्नः कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमाभे नरगे दससागरोवमठिइएसु नेरइएसु नेरइयत्ताए उत्रवन्ने ॥ २२ ॥ ___छाया-भदन्त ! इति भगवान् गौतमः यावद् वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादी-कालः खलु भदन्त ! कुमारः त्रिभिर्दन्तिसहस्रविद् रथमुशलं संग्रामं संग्रामयन् चेटकेन राज्ञा एकाहत्यं कूटाहत्यं जीविताद् व्यपरोपितः सन् कालमासे कालं कृत्वा क गतः १ क उपपन्नः ? । गौतम ! इति श्रमणो भगवान महावीरः गौतममेवमवादी-एवं खलु गौतम ! कालः कुमारस्त्रिभिर्दन्तिसहस्र्यावद् जोषिताद् व्यपरोपितः सन् कालमासे कालं कृत्वा चतुया पङ्कमभायां पृथिव्यां हेमाभे नरके दशसागरोपमस्थितिकेषु नैरयि केषु नैरयिकतया उपपन्नः ॥ २२ ॥ • टीका-हे भदन्त ! इति संबोध्य-भगवान् गौतमः यावत् मोक्षगतिप्राप्तं श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, बन्दित्वा नमस्यित्या एवमवादीत-हे भदन्त ! कालः कुमारः खलुनिश्चयेन त्रिभिदन्तिसहस्रः यावद् स्थमशलं सग्रामं सग्रामयन चेटकेन राज्ञा वज्ररूपेण एकेलेव बाणेन जीविताद व्यपरोपितो मृतः सन् कालमासे कालावसरे काल कृत्वा क गतः ? छ उपपश्नः? हे गौतम ! इति संवोध्य श्रमणो भगवान् महावीरो भगवन्तं गौतमम्एवम् बक्ष्यमाणम् अवादीत-हे गौतम ! खलु-निश्चयेन एवम्-उक्तकर्मकारक: कालकुमारः त्रिभिर्दन्तिसहस्रयुक्तो यावत् जीविताद् व्यपरोपितः सन् कालमासे रानीके चले जानेके बाद श्री गौतम स्वामी भगवानसे पूछते है-'भंतेत्ति' इत्यादि। हे भदन्त ! कालकुमार तीन २ हजार हाथी घोडे रथ और अपने सम्पूर्ण सैन्य वर्गके साथ रथनुशल संग्राम में लडाई करता हुआ चेटक राजाके वज्रस्वरूप एक ही बाणसे मारा गया। वह मृत्युके समय कालप्राप्त होकर कहा गया और कहाँ उत्पन्न हुआ ?। भगवान कहते हैं-हे गौतम ! वह क्रूर कर्म करनेवाला कालराना गया पछी श्री. गोतम स्वामी भगवान ने पूछे छ:- 'भंतेति' इत्याहि. હે ભદત ! કાલકુમાર ત્રણ ત્રણ હજાર હાથી-ઘેડા–રથ તથા પિતાના સપૂS ન્ય વર્ગ સાથે રથમુશલ સંગ્રામમાં લડાઈ કરતે થકે ચેટક રાજાના વજસ્વરૂપ એકજ ભાણુથી માર્યો ગયો. તે મૃત્યુને અવસરે કોલ કરીને કયાં ગયે અને કયા ઉત્પન્ન થયે?. ભગવાન કહે છે–હે ગૌતમ ! દૂર કર્મ કરનાર તે કલકુમાર પિતાની
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy