SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ૮૨ निरयावलिका मंत्र प्रकटितरौद्ररूपः, मिसमिसन-देदीप्यमानः क्रोधज्वालया ज्वलन् इत्युपलक्षणम्, . तेन 'तिवलियं भिउडि निडाले साढ' इत्येपामपि ग्रहणम् । त्रिवलिकाभृकुटि नेत्रविकारविशेष ललाटे संहृत्य-विधाय धनुः शरासन परामशति-सज्जीकरोति, इपुं-चाणं परामृशति-धनुषि संयोजयति, उपसगवलात्तत्तदर्थों धातूनामनेकार्थत्वाद्वा, परामृश्य धनुः शरं च परस्परं संयोज्य वैशाखं स्थानं योधस्थानविशेष तिष्ठति-आश्रयति, स्थित्वा-योधस्थानमाश्रित्य इपुं-वाणं आयतकर्णायतम् आकर्णान्तं करोति कर्पयति कृत्वा आकर्णान्तं वाणमाकृष्य कालं कुमारमेकाहत्यम्-एकैवाऽऽहत्या आहननं प्रहारो यत्र (जीवितव्यपरोपणे) तदेकाहत्य 'क्रियाविशेषणं' तत्, एवं कूटाहत्यं कूटे इव तथाविधपापाणसम्पुटादौ कालविलम्बाभावसाधाद् आहत्या हननं यत्र तत् कूटाहत्यं, कूटस्येव पापाणेमयमहामारणयन्त्रस्येवाहत्याऽऽहननं वा यत्र तत् कूटाहत्यम्, इदमपि क्रियाविशेषणम्, तद् यथास्यात्तथा जीविताद् व्यपरोपति-व्यपगमयति इन्तीति यावदिति, हे कालि ! तत्-तस्मात् कारणात् खलु-निश्चयेन कालगतः कालवशं प्राप्तः कालः कुमारः । नैव खलु त्वं कालं कुमारं जीवन्तं द्रक्ष्यसि-अबलोकायष्यसि ॥ २० ॥ : . मूलम्-तएणं सा काली देवी समणस्स भगवओ महावीरस्स अंतिए एयमहं सोचा निसम्म महया पुत्तसोएणं अप्फुन्ना समाणी परसुनियत्ताविव चंपगलया धसत्ति धरणीयलंसि सव्वंरौद्ररूप धारण किया एवं क्रोधकी ज्वालासे जलने लगे। ललाटपर आवेशसे तीन सल चढाते हुए धनुषको सज्ज किया और उसपर वाण चढाकर युद्ध स्थलमें खडे होगये और बाणको कान तक खींचा, अन्तमें चेटकने-कूट, अर्थात् बहुत बडा पत्थरका बनाया हुआ ‘महाशस्त्रविशेष' जिसके एक वारके प्रहारसे ही प्राण निकल जाय, उसी . प्रकार पाणके प्रबल प्रहारसे कालकुमारके प्राण लेलिये, इस लिए हे काली! तू कालकुमारको जीवित नहीं देखेगी ॥ २० ॥ જવાલાથી બળવા લાગ્યા આવેશથી કપાળ ઉપર ત્રણ રેખા ચડાવીને ધનુષ સજજ કરી તેના ઉપર બાણ ચડાવીને શ્રદ્ધની જગે એ ઊભા રહ્યા અને બાણને કાન સુધી ખે ઍ_આખરે ચેટકે “કૂટ” અર્થાત બહુ મોટા પત્થરનું. બનાવેલ “મડા શસ્ત્રવિશેષ” જેના એક વારના પ્રહારથીજ પ્રાણ નીકળી જાય, તેવા બાણને પ્રબલ પ્રહાર કરી કાલકુમારને પ્રાણ લઈ લીધે. આથી હે કાલી! તુ કાલકુમારને જીવિત દેખી નહિ (૨૦)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy