SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ कालकुमारवत्तान्त वर्णनम् मूलम्-तए णं से चेडए राया कालं कुमारं एजमाणं पासइ, कालं एजमाणं पासित्ता आसुरुत्ते जाव मिसिमिसेमाणे धणं परामुसइ, परामुसित्ता उसुं परामुसइ, परामुसित्ता वइसाहं ठाणं ठाइ, ठाइत्ता आययकण्णाययं उसुं करेइ करित्ता कालं कुमारं एगाहचं कूडाहचं जीवियाओ ववरोवेइ । तं कालगए णं काली ! काले कुमारे नो चेव णं तुमं कालं कुमार जीवमाणं पासिहिसि ॥ २० ॥ छाया-ततः खलु स चेटको राजा कालं कुमारम् एजमानं पश्यति । कालमेजमानं दृष्ट्रा आशुरुतः यावत् मिसमिसन् धनुः परामृशति, परामृश्य इषु परामृशति, परामृश्य वैशाखं स्थानं तिष्ठति, स्थित्वा आयतकर्णायतमिषु करोति, कृत्वा कालं कुमारमेकाहत्यं कूटाहत्यं जीविताद् व्यपरोपयति । तत कालगतः खलु कालि ! कालः कुमारः नो चैव खलु त्वं काल कुमार जीवन्तं द्रक्ष्यसि ॥ २० ॥ टीका-'तएणं से चेडए' इत्यादि-तता कूणिकस्य रणे चेटकसम्मुखगमनानन्तरं सा=पूर्वोक्तः प्रसिद्धो वा चेटको राजा एजमानम् आयान्तं कालं कुमारं पश्यति, एजमानं कालं कुमारं दृष्ट्वा अवलोक्य आशुरुतः शीघ्रकोपाविष्टः, जाव शब्देन 'रुटे, कुविए, चंडिक्किए,' एतेषां सङ्ग्रहः । एतच्छाया-रुष्टा, कुपितः, चाण्डिक्यितः, इति ॥ रुष्टः रोषयुक्तः, कुपितः-अन्तःस्थितक्रोधेन प्रस्फुरदधरः, चाण्डिक्यितः चाण्डिक्यं रौद्ररूपत्वं संजातमस्येति चाण्डिक्यितः= ही अपने पराक्रमसे सभी दिशाओंको निस्तेज करता हुआ रथपर बैठकर चेटक राजाके रथके सामने महावेगसे आया ॥ १९ ॥ 'तएणं से चेडए ' इत्यादि । तदनन्तर चेटक राजा कालकुमारको अपने सम्मुख आया हुआ देखकर तत्क्षण क्रुद्ध हो उठे, रूष्ट हुए और आन्तरिक कोपके कारण उनके होठ फडफडाने लगे, उन्होंने બધી દિશાઓને નિસ્તેજ કરતે થકા રથમાં બેસીને ચટક રાજાના રથની સામે મહાवेगथी माव्य (16) 'तएणं से चेडए.' त्या त्या२ मा २८४२० मारने पातानी સન્મુખ આવેલ જોઈને તત્કાળ ક્રોધિત થઈ ગયા, રૂટ થયા તથા આંતરિક કોય ને લીધે તેના હોઠ ફડફડવા લાગ્યા, તેમણે રોદ્ર ( ભયાનક) રૂપ ધારણ કર્યું એવું કોઇની ૧૧
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy