SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ .. निरयावलिकास्त्रे द्रक्ष्यामि ? । इति कालीदेवीमनं श्रुत्वा श्रमणो भगवान् महावीरः एवं वक्ष्यमाणं प्रतिवचनम् अवादीत अवोचत्, हे कालि ! एवं खलु तत्र पुत्रः कालः कुमारः त्रिभिर्दन्तिसहस्रः यावच्छन्देन युद्धसामग्रीयुक्तः, कूणिकेन राज्ञा साद स्थमुशलं संग्राम सङग्रामयन्स ग्रामं कुर्वन् 'हतमथिते'-ति-सैन्यगतहतत्वारोपात् हतः, मानगतमथितत्वारोपात् मथितः, प्रवराश्वते वीराः प्रवरवीरा मुभटाः धातिताः विनाशिता यस्य स प्रवरवीरघातितः आपत्वान्न निष्टान्तस्य पूर्वप्रयोगः, चिह्नस्य सैन्यलक्षणस्य वजाः = गडचिरयुक्ताः केतवः, पताकाश्च चिहथ्वजपताकाः, निपातिताःचिनध्वजपताका यस्य स निपातितचिह्नध्वजपताका, इतो मथितः प्रवरवीरघातितश्चासौ निपातितचिह्नवजपताका हतमथितप्रवरवीरपातितनिपातितचिह्नवजपताका, तादृशः - सन् निरालोकाः हतप्रभाः दिशः 'कुर्वन्-सर्वदिशः प्रभारहिताः कुर्वन् -चेटकस्य राज्ञः सपक्ष-समानी पक्षौ वामदक्षिणापाचौं यस्य (बागमनस्य) तत् सपक्षं यथास्यात्तथा आगत इत्यनेनान्वयः, क्रियाविशेषणम् , अत: सामान्ये नपुंसकम्, एवं सप्रतिदिक्-समानाः प्रतिदिशो यस्य तत् सप्रतिदिक् समानप्रतिदिक्त्वेन परस्पराभिमुखं यथास्यात्तथा, इदमपि क्रियाविशेषणम्, रथेन प्रतिरथं प्रतिगतः संमुखः स्थो यस्य तत् प्रतिरथंप्रथाभिमुखं यथास्यात्तथा हव्य-शीघ्रम् आगतः आयातः, चेटकराजस्य सर्वथा सम्मुखं समागत इत्यर्थः ॥ १९ ॥ , ।' ऐसे काली महारानीके प्रश्नोंको सुनकर भगवान बोले, - हे काली महारानी ! तेरा पुत्र कालकुमार तीन २ हजार हाथीघोडे-पथ और युद्धकी समस्त सामग्री सहित कूणिक राजाके साथ रथमुशल संग्राममें युद्ध करता हुआ वह अपनी सेना और सारी रणसामग्रीके नष्ट होजाने पर, बडे २ वीरा के मारे जाने और घायल होने पर तथा ध्वजा पताका आदि चिन्होंके धराशायी होजानेसे अकेला નહિ?, તે જીવતે રહેશે કે નહિ?, તે હારી જશે કે જીતશે?, હું તેને જીવતે દેખીશ કે નહિ ?, , આવા કાલી મહારાણીના પ્રશ્નો સાભળીને ભગવાન બોલ્યા- હે કાલી મહારાણી ! તારો પુત્ર કાલકુમાર ત્રણ ત્રણ હજાર હાથી-ઘડા–રથ તથા યુદ્ધની તમામ સામગ્રી સાથે કુણિક રાજની સાથે રથમુશલ સંગ્રામમાં યુદ્ધ કરતે થકે સેના તથા રણસામગ્રી તમામ નાશ પામ્યા પછી, મેટા મેટા વીરાના મરણથી અને ઘાયલ થવાથી તથા ધ્વજ પતાકા આદિ ચિન્હો જમીનદોસ્ત થઈ જવાથી એકલેજ પિતાના પરાક્રમથી .
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy