SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मुन्दरगोधिनी टीका अ. १ काली रायः प्रश्नः - - - - - - - - कृत्वो यावदेवमवादीत्-एवं खलु भदन्त ! मम पुत्रः कालः कुमारः त्रिमित दन्तिसहस्रैः यावत्-स्थमुशलसग्रामम् अवयातः, स खलु भदन्त ! किं जेष्यति? नो जेष्यति ? यावत् कालं खलु कुमारमहं जीवन्तं द्रक्ष्यामि ? कालि ! इति श्रमणो भगवान महावीरः काली देवीमेवमवादी-एवं खलु कालि ! तव पुत्र: कालः कुमारः विभिर्दन्तिसहस्रर्यावत् कूणिकेन राज्ञा साद्धं रथमुशलं सग्राम समामयन् हतमथितप्रवरवीरघातितनिपतितचिकध्वजपताकः निरालोका दिशः कुर्वन् चेटकस्य राज्ञः सपक्षं समतिदिक् रथेन प्रतिरथं हव्यमागतः ॥ १९ ॥ टीका-ततः धर्मकथाश्रवणानन्तरं, काली देवी श्रमणस्य भगवतो महावीरस्य अन्तिके समीपे धर्म-श्रुतचारित्रलक्षणं श्रुत्वाकर्णविषयीकृत्य निशम्य% हृदयेनाऽवधार्य हृष्ट-यावत्-हृदया-इष्टतुष्टचित्तानन्दिता हर्षवशविसर्पहृदया सती श्रमणं भगवन्तं महावीरं त्रिकृत्वा त्रिवारं यावत्-वन्दित्वा नमस्थित्वा एवंवक्ष्यमाणम् अवादीत् अवोचत्-हे भदन्त ! खलु-निश्चयेन एवम् अनेन प्रकारेण मम पुत्रः कालकुमारः त्रिभिर्दन्तिसहस्रः इस्तिसहस्रः, 'जाच 'शब्देनविभिस्त्रिभी रथाश्वसहस्रमनुष्याणां तिसृभिः कोटिभियुक्तो रथमुशलं सङ्ग्रामम् अवयातासमुपागतः, हे. भदन्त ! साकालः कुमारः खलु निश्चयेन किं जेष्यति ? वा नो जेष्यति ? यावच्छन्देन-जीविष्यति ? नो जीविष्यसि ? पराजेष्यते ? नो पराजेष्यते ? अहं कालं कुमारं खलु-निश्चयेन जीवन्तं अब काली रानीके प्रश्नका वर्णन करते हैं-'तएणं सा' इत्यादि। श्रमण भगवान महावीरके समीप श्रुतचारित्रलक्षण धर्म सुनकर आर उसे हृदयमें धारणकर प्रफुल्लित हो तीन बार वन्दन-नमस्कार करके इस प्रकार भगवानसे पूछने लगी हे भगवान् ! मेरा पुत्र कालकुमार तीन २ हजार हाथी-घोडेरथ और तान करोड पैदल सेनाके साथ रथमुशल संग्राम में गया है वह विजयी होगा या नहीं ?, वह जीवित रहेगा या नहीं ?, वह पराभवको पायेगा या जीतेगा ?, मैं उसे जिन्दा देखेगी या नहीं?, . वे ही शीना प्रश्न पर्यन रे छ-' तएणं सा' या શ્રમણ ભગવાન મહાવીરની પાસેથી મૃતચારિત્રલક્ષણ ધર્મ સાભળીને તથા તેને હાથમાં ધારણ કરી પ્રખલિત થઇ ત્રણ વાર વંદન-નમસ્કાર કરી આવી રંતિ ભગવાનને यूछा :મr હે ભગવન ! મારો પુત્ર કાલકુમાર ત્રણ ત્રણ હજાર હાથી-ઘોડા-થ; તથા * ત્રણ કરોડની પાયદળ સેનાની સાથે રથમૂશલ સંગ્રામમાં ગયે છે તે વિજયી થશે કે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy