SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ७८ . . . . , निरयावलिकासूत्रे -, 'जाव' शब्देन-'एयस्स अगारधम्मस्स अणगारधम्मस्स सिक्खाए उहिए' इत्येपां सङ्ग्रहः । एतच्छाया च-एतस्य अगारधर्मस्य अनगारधर्मस्य शिक्षायाम् उत्थित ' इति । एतस्यागारधर्मस्यानगारधर्मस्य शिक्षायामुत्थितः उद्यतः श्रमणोपासकः = श्रावकः श्रमणोपासिका-श्राविका वा द्वावपि विहरन्तौ आज्ञाया: भगवदाज्ञायाः आराधको भवतः ॥ १८.।। अथ कालीवक्तव्यमाह-'तए णं सा' इत्यादि । मूलम्-तए णं सा काली देवी समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हटु-जाव-हियया समणं भगवं महावीरं तिक्खुत्तो जाव एवं वयासी-एवं खलु भंते ! मम पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलसंगामं ओयाए, से णं भंते किं जइस्सइ ? नो जइस्सइ ? जाव काले णं कुमारे अहं जीवमाणं पासिज्जा ? । कालीति समणे भगवं महावीरे कालिं देवि एवं वयासी-एवं खल्लु काली! तव पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव कूणिएणं रन्ना सद्धि रहमुसलं संगाम संगामेमाणे हयमहियपवरवीरघाइयनिवयियचिंधज्झयपडागे निरालोयाओ दिसाओ करेमाणे चेडगस्स रन्नो सपक्खं सपडिदिसि रहेणं पडिरहं हव्वमागए ॥१९॥ छाया--ततः खलु सा काली देवी श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य हृष्टा यावत्-हृदया श्रमणं भगवन्तं महावीरं त्रिःहुई उपासकदशाङ्ग सूत्रकी अगारधर्म-संजीवनी नामक टीकामें देखना चाहिये। 'जाव' शब्दसे अगार अनगार धर्मकी शिक्षामें तत्पर श्रावक 'और श्राविका को भगवानकी आज्ञाके आराधक जानना ॥ १८ ॥ enegal भाटे जासुगामे सभा मनावती उपासकदशासूत्रनी अगारधर्मसंजीवनी નામની ટીકામાં જોઈ લેવું જોઈએ . 'जाव' शv४थी सगार मनार मी शिक्षामा ५२ श्रा१४. विधान ભગવાનની આજ્ઞાના આરાધક સમજવા. તે ૧૮ છે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy