SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका, अ.१ धर्मकथाश्रवणम् । स्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वो वन्दते, चपुनः स्थितैव सपरिवारा शुश्रूषमाणा-सेवमाना नमस्यन्ती अभिमुखी-सम्मुखं स्थिता विनयेन = नम्रभावेन प्राञ्जलिपुटा = ललाटतटसविनयविन्यस्तकरकमला पर्युपास्ते-सेवते ॥१७॥ __मूलम्-तए णं समणे भगवं जाव कालीए देवीए तीसे य महतिमहालयाए धम्मकहा भाणियव्वा जाव समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए भवइ ॥१८॥ ___ छाया-ततः खलु श्रमणो भगवान् यावत् काल्यै देव्यै तस्यां च महातिमहालयायां परिषदि धर्मकथा भणितव्या यावत् श्रमणोपासको वा श्रमगोपासिका वा विहरन् आज्ञाया आराधको भवति ॥ १८ ॥ टीका-'तएणं समणे' इत्यादि-ततः तदनन्तरं श्रमणो भगवान महावीरः यावत्-सिद्धिगतिनामधेयं स्थानं सम्पाप्तुकामः, काल्यै देव्यै तस्यांपूर्वोक्तायां महाति-महालयायां अतिविशालायां परिषदि धर्मकथा भणितव्याकथयितव्या, धर्मकथास्वरूपं विस्तरत उपासकदशाङ्गसूत्रस्यागारधर्मसंजीविन्यारूयायां व्याख्यायां विलोकनीयं विशेषजिज्ञासुभिरिति । रथसे नीचे उतरी। फिर अपने सब परिवारके साथ पांच अभिगम पूर्वक जहाँ भगवान विराजते हैं वहाँ पहुँचकर विधिपूर्वक वन्दनानमस्कार किया, और सपरिवार भगवानके सम्मुख नतमस्तक हो विनयके साथ अञ्जलिपटको ललाटपर रखती हई खडी होकर सेवा करने लगी ॥ १७ ॥ . 'तएणं समणे' इत्यादि । बाद मोक्षगामी श्रमणे भगवान् महावीर स्वामीने काली महारानीको लक्ष्य करके विशाल परिषदमें धर्मकथा कही। धर्मकथाका विशेष वर्णन जाननेके जिज्ञासुओंको हमारी बनाई સઘળા પરિવાર સાથે પાંચ અભિગમ–પૂર્વક જ્યાં ભગવાન બિરાજતા હતા ત્યાં પહોંચીને વિધિપૂર્વક -વંદના-નમસ્કાર કર્યા તથા સપરિવાર-ભગવાનની સન્મુખ માથુ નમાવીને વિનયપૂર્વક આ જલિ પુટને (જેડેલા હાથને) લલાટ પર રાખી ઊભી રહીને સેવા ४२ मी . (१७) ' : 'तएणं समणे' त्यामा मोक्षगामी श्रम भगवान महावीर स्वामी ચીલી મહારાણીને લક્ષ્ય કરી વિશાલ પરિષદમાં ધર્મકથા કહી. ધર્મકથાનુ વિશેષ વર્ણન -
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy