SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ७६ - . :. निरयावलिकास्त्रे मार्थितं च-अभिलषितं च विजानन्ति यास्तथा, ताभिःनुध्यमानाभिः, युक्तेति शेषः । तथा 'महत्तरे'ति-अतिशयेन महान महत्तरः स एव महत्तरका अन्तः पुररक्षकः, तेपां वृन्दम् नानादेशोत्पन्नचेटकसमूहस्सेन 'परिक्षिप्ता' परि सर्वतः लिप्ता=मध्ये स्थापिता, तथा सती अन्तःपुरात निर्गच्छतिबहिनिःसरति निर्गत्य यत्रैव यस्मिन्नेव स्थाने वाह्या वहिर्भवा उपस्थानशाला-उपवेशनमण्डपः यत्रैव-3 यस्मिन्नेव स्थले धार्मिकयानप्रवरा स्थादियानोत्तमः, तत्रैव-तस्मिन्नेव स्थाने उपागच्छति-समुपैति, उपागप्यधार्मिकयानमवरसमीपमागत्य धार्मिक-धर्माय नियुक्तं यानपवरं दूरोहति आरोहति, दूरुश उक्तयानपवरमारुह्य 'निनके' तिनिजा एव निजका स्वकीयाः परिवाराम् दास्यादयः, तैः संपरिता-परिवेष्टिता, चम्पा नगरी मध्यमध्येन-चम्पानगर्या मध्यभागेन निर्गच्छति, निर्गत्य यत्रैव पूर्णभद्रचैत्यं तत्रैव उपागच्छति-समायांति, उपागत्य 'छत्ताईए' छत्रादिकान् 'यावत्'-शब्देन तीर्थकरातिशेषान् पश्यति, दृष्ट्वा धार्मिकं यानप्रवरं स्थापयति, स्थापयित्वा धार्मिकाद् यानभवराद्-धार्मिकरयात् प्रत्यवरोहति अधस्तादवतरति, भस्यवरुह्य अवतीर्य वहीभिः कुब्जाभि-पूर्वोक्तदासीभिर्युक्ता याक्त् महत्तरकन्दपरिक्षिप्ता पश्चाभिगमपुरस्सरं यत्रैवम्यस्मिन्नेव पूर्णभद्रोधाने भगवान महावीर 'चिन्तित '-हृदयके भावको अनुमानसे समझना । . 'मार्थित '-अभिलषितको अनुमानसे जानना । . ऐसी दासियोंके साथ अन्तःपुररक्षक पुरुषवृन्दसे तथा अनेक देशमें उत्पन्न होनेवाले दाससमूहसे घिरी हुई अन्तःपुरसे बारह निकलकर भवनके सभा-मण्डपमें जिस स्थलपर धार्मिक रथ था वहा आई और रथमें बैठी। बाद अपने सब परिवार के साथ चम्पा नगरीके बीचरास्तेसे होकर जहाँ पूर्णभद्र चैत्य था वहाँ पहुँची। और तीर्थकरके छत्र आदि अतिशयोंको देखकर अपने रथको स्थापित किया और यतित 'त्याना भावने मनुभानथा समन्नर. 'प्रयत'-अभिलषित ( रेना जाय त) मनुभानया nj એવી દાસીઓની સાથે અંતપુરરક્ષક પુરૂષવૃદથી તથા અનેક દેશના ઉત્પન્ન થનારા દાસસમૂહથી ઘેરાયેલી અંત:પુરથી બહાર નીકળીને ભવનના સભામંડપમાં જે ઠેકાણે ધાર્મિક રથ હતું ત્યા જઈ રથમાં બેઠી પછી પિતાના સઘળા પરિવારની સાથે ચ પા નગરીના મધ્ય રસ્તામાં થઈને જ્યા પૂર્ણભદ્ર ચત્ય હતું ત્યાં પહોંચી, તથા તીર્થકરેના છત્રાદિ અતિશયેને જોઈને પિતાના રથને ઉભે રાખી નીચે ઉતારી અને પછી પિતાના
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy