SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका, अ. १ गुणशिलक चैत्यवर्णनम् 'चिराईए, पुत्रपुरिसपन्नत्ते, सच्छत्ते, सज्झए, सघंटे, सुपडागे, कयविदीए, लाइयोल्लोइयमहिए' इति । छाया - चिरादिकम् पूर्वपुरुषप्रज्ञप्तम्, सच्छत्रम्, सध्वजम्, संघण्टकम्, सपताकम् कृतवितर्दिकम् लिप्सोपलिप्तमहितम्, इति । 'चिरादिकम् ' इति - चिरः = बहुकालिक: आदिः = निवेशो यस्य तत् तथा, 'पूर्वपुरुषेति पूर्वपुरुषैः = प्राचीनपुंभिः प्रज्ञप्तम् - उपादेयतया प्रतिबोधितम्, सच्छत्रम्, सध्वजम् सघण्टम्, सपताकम् एतत्सर्वे स्पष्टम् कृतत्रितर्दिकम् = रचितवेदिकम्, 'लाइयेत्यादि लाइयं= गोमयमृत्तिकादिना भूम्युपलेपनम् च उल्लोइयं = भित्तिसमुदायस्य सेंटिकादिभिः संमृष्टीकरणं च लाइयोल्लोइये, ताभ्यां महितं = युक्तं प्रशस्तम् परिष्कृतमिति यावत् एवम्भूतं चैत्यमासीत् । तत्र व्यन्तरायतनभूमौ अशोकवरपादपः = अशोकाख्यो महावृक्षोऽस्ति, तस्याऽधस्त ' पृथिवी शिलापट्टकः ' पट्टक इव पट्टक:, आसनरूपेण परिणता पृथिवीशिलेम्यर्थः, अभवत् = आसीत्, तस्य शास्त्रान्तरे वर्णन मित्थमाह "विक्खायाममुपमाणे, आइणग-रूप-चूर-नवणीय- तूळफासे, पासाईए, दरिसणिज्जे, अभिरूवे, पडिरूवे " इति । छाया - विष्कम्भायामसुप्रमाणः, अजिनक रूत-चूर-नवनीत- तूळस्पर्शः, प्रासादीयः, दर्शनीयः, अभिरूपः, प्रतिरूपः, इति । 'विष्कम्भे'-ति-विस्तारदेध्याभ्यां समुचितप्रमाणोपेतः 'अजिनके ' ति- अजिनमे वाऽजिनकं = मृगचर्म, रूतं = कार्पासः, बूरः = स्निग्ध वनस्पतिविशेषः, नवनीतं = दुग्धविकारविशेषः, तूल= अर्क - शाल्मलीवृक्षजातम्, तद्वत्स्पर्शः कोमल• व्यन्तरायतन था । उसका वर्णन अन्यत्र ( दूसरे शास्त्रोंमें) इस प्रकार हैपूर्व पुरुषों के कथनानुसार वह प्राचीन कालसे है । उसमें छत्र, ध्वजा, घण्टा, पताका आदि लगे हुए थे और वेदिकाऍ बनी हुई थी । उसकी भूमि गोमय और मिट्टी से लिपी हुई थी । भीतें खडी चूना आदि से धवलित थी । * वहाँ उसी स्थान पर एक बडा अशोक वृक्ष था । उसके नीचे मृगकपास र (वनस्पति), मक्खन और आंकडे (अर्क) की रूई (तूल) " હતુ જેનુ વર્ણન અન્યત્ર ( બીજા શાસ્ત્રોમા) આવી રીતે છે. અગાઉના લેાકેાના કહેવા પ્રમાણે તે જુના વખતથી છે તેમા છત્ર, પંજા, ઘટા, પતાકા આદિ લાગેલા હતાં દિએ બનેલી હતી. તેની ભૂમિ છાણું અને સાટીથી લીંપેલી હતી અને ભીંતે ખડી-ચુના વગેરેથી ધવલિત હતી. 1 ત્યા એ જગ્યા ઉપર એક માઢુ અંગ્રેાક વૃક્ષ હતુ તેની નીચે મૃગશ્યમ', કપાસ, ખૈર ( વનસ્પતિ) માખણ અને આકડાના રૂ જેવું સુંવાળુ અને ઉચિત
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy