SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ निरयावलिका सूत्रे वस्त्रादीनां समर्घलभ्यतया- विविधवाणीज्येन स्वस्वाभीष्टानां पूर्णतया यथानीतिलाभेन च प्रमुदिता भवन्ति । 'उत्ताने-ति उत्ताननयनप्रेक्षणीयम् सौन्दर्यातिशयादुन्मीलितनिमेपपातवर्जिताक्षिभिर्दर्शनीयम् 'प्रासादीयम् द्रष्टृणां चित्तप्रसादजनकत्वात्प्रमोदजनकम् , दर्शनीयम् = दृष्टिमुखदत्वेन पुनः पुनदर्शनयोग्यम् । अभिरूपम् मनोज्ञाकृतिकम्, प्रतिरूपम् अपूर्वचमत्कारकशिल्पकला-कलितत्वेनाद्वितीयरूपम् ॥ १ ॥ मूलम्-तत्थ उत्तरपुरस्थिमे दिसीभाए गुणसिलए (नाम) चेइए (होत्था) वण्णओ । असोगवरपायवे पुढवीसिलापट्टए (होत्था) ॥ २॥ छाया-तत्र उत्तरपौरस्त्ये दिग्भागे गुणशिलकं (नाम) चैत्यम् (आसीत) वर्णकः । अशोकवरपादपः पृथिवीशिलापट्टकः (आसीत् ) ॥ २ ॥ - - - टीका-'तत्थ' इत्यादि-तत्र-राजगृहे, उत्तरपौरस्त्ये दिग्भागे गुणशिलक (नाम) चैत्यं-व्यन्तरायतनमासीत्, कीदृशं चैत्यमिति जिज्ञासायां शास्त्रान्तरे तवर्णनमेवमाहदेशान्तरसे आनेवालोंको स्वर्ण चांदी रत्नादिके व्यापारसे लाभान्वित करनेके कारण आनन्द जनक था। जिसका अतिशय सौन्दर्य टकस्की लगाकर अनिमेष दृष्टिसे देखनेके योग्य होनेसे वह 'प्रेक्षणीय' था। जो दर्शकोंका मन प्रफुल्लित कर देनेके कारण 'प्रासादीय' प्रमोदजनक था । नेत्रोंको देखनेमें बारम्बार सुख देनेवाला होनेके कारण 'दर्शनीय' था । सुन्दर आकृतिका होने के कारण 'अभिरूप' था। अपूर्व-अपूर्व चमत्कार उप्तन्न करने वाली शिल्पकलाओं से युक्त होने केकारण प्रतिरूप अर्थात् अनुपम था ॥१॥ 'तत्व' इत्यादि । उस राजगृहके ईशान कोणमें गुणशिलक नामका રાજગાથા લાભકારક હોવાથી આન દેજનક હતુ, જન અતિશય સો દર્ય અનિમેષ દાથી જોવા લાયક હોવાથી તે “પ્રેક્ષણય” હતુ, જે જોનારના મનને પ્રકુઢિલત કરવાનાં કારણે “પ્રાસાદીય પ્રદજનક હતુ, આથી જોવામાં વારંવાર સુખ આપનાર હેવાથી દર્શનીય હતું, સુદર આકૃતિવાળુ હેવાથી “અભિરૂપ હતું નવીન નવીન આશ્ચર્ય ઉપજાવે એવી શિલ્પકલાઓવાળું હોવાથી ‘પ્રતિરૂપ' અર્થાત્ અનુપમ હતું ૧ 'तुत्य' त्याहि त भूलना शानामा गुण्यशिल नामनु यन्तयन,
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy