SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ - - सुन्दरबोधिनी टीका अ. १ शाखपारम्भः ___मूलम्-तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था । रिद्धस्थिमियसमिद्धे ॥ १ ॥ '. छाया-तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरम् आसीत् ।' ऋद्धस्तिमितसमृद्धम् ॥ १ ॥ टीका-'तेणं कालेणं' इत्यादि-तस्मिन् काले अवसर्पिण्याचतुर्थारकरूपे तस्मिन् समये कालविशेषरूपे हीयमानलक्षणे राजगृहं नाम नगरम् आसीत् । तद्-(गजगृह)-वर्णनमित्थमाह-'रिदस्थिमियसमिद्धे' इत्युपलक्षणम्, तेन ‘पमुइयजणजाणवए, उत्ताणनयणपेक्खणिजे, पासाईए, दरिसणिज्जे, अभिरूवे, पडिरूवे,' इत्येतेषामपि सङ्ग्रहः । छाया-ऋद्धस्तिमितसमृद्धम् । प्रमुदितजनजानपदम्, उत्ताननयनमेक्षणीयम् , मासादीयम् , दर्शनीयम् , अभिरूपम्, मतिरूपम् । "ऋद्ध' इत्यादि-ऋद्ध नभःस्पर्शिवहुलप्रासादयुक्तं 'बहुजनसङ्खलं च स्तिमित स्वपरचक्रभयरहितं, समृद्धं = हिरण्य-सुवर्ण-धन-धान्यादिपरिपूर्णमिति ऋद्धस्तिमितसमृद्धम्, अत्र त्रिपदकर्मधारयः । 'प्रमुदिते-ति प्रमुदितजनजानपदयुक्तम् । तत्रस्यास्तत्राऽऽगता देशान्तरीयाश्च जना हिरण्य-सुवर्ण-धनधान्य तथा लोकालोकके स्वरूपको प्रकाशित करने वाली-जिनवाणीको नमस्कार करके मैं घासीलाल मुनि निरयावलिकासूत्र की 'मुन्दरबोधिनी' नामक टीका की रचना करता हूँ ॥ ४॥ 'तेणं कालेणं' इत्यादि । उस काल उस समय में अर्थात्अवसर्पिणीके चौथे आरेके, उसी हीयमान रूप समयमें राजगृह नामका प्रसिद्ध नगर था। जिममें नभःस्पर्शी ऊँचे-ऊँचे सुन्दर महल थे। जहाँ स्व-पर चक्रका कोई भय नहीं था। और वह धन, धान्यादि ऋद्धियोंसे समृद्ध परिपूर्ण था। जो वहाँ के निवासियोंको तथा देश તથા લોકાલોકના સ્વરૂપને પ્રકાશિત કરવાવાળી જિન-વાણીને નમસ્કાર કરી હું ઘાસીલાલ મુનિ નિયાવલિકા સત્રની સુંદરધિની” નામની ટીકાની श्यना ४३ ७. (४) तेणं कालेणं त्याहित मनेते समयमा अर्थात् भवसपिए (ज)ना याथा આરાના હાયમાન (ઉતરતા) સમયમાં રાજગૃહ નામે એક પ્રખ્યાત નગર હતું કે જેમાં ગગનચુ બી ઊંચા ઊંચા સુદર મહાલયે હતા જ્યાં સ્વ પર રાક્રને ભય ન રહે તે તથા તે નગર ધન ધાન્યાદિ દ્ધિઓથી પરિપૂર્ણ સમૃદ્ધિવાળું હતું, જે ત્યાંના રહેવાલીઓને તથા દેશ પરદેશથી આવવાવાળાને સેનું ચાંદી રન વગેરેના વેપાર
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy