SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ १०८ निरयावलिको सत्रे चेल्लणा देवी तेणेव उवागच्छइ, उवागच्छित्ता चेल्लणं देवि उच्चा वयाहिं आओसणाहि, आओसइ आओसित्ता उच्चावयाहिं निभच्छणाहिं निभच्छेड निभच्छित्ता एवं उद्धसणाहिं उद्धंसेइ, उद्धसित्ता एवं वयासी-किस्स णं तुमं मम पुत्तं एगते उक्कुरुडियाए उज्झावेसि ? तिकटु चेल्लणं देविं उच्चावयसवहसावियं करेइ करित्ता, एवं वयासी-तुमं णं देवाणुप्पिए ! एयं दारगं अणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्देहि ।। तएणं सा चेल्लणा देवी सेणिएणं रन्ना एवं वुत्ता समाणी लजिया विलिया विड्डा करयलपरिग्गहियं० सेणियस्स रन्नो विणएणं एयमह पडिसुणेइ, पडिसुणित्ता, तं दारयं अणुपुव्वेणं सारक्खमाणी सगोवेमाणी संवड्डइ ॥ ३४ ॥ ___ छाया-ततः खलु तस्याचेल्लनाया देव्या अयमेतद्रूपो यावत् समुदपद्यत-यदि नावद अनेन दारकेण गर्भगतेन चैव पितुरुदरबलिमांसानि खादितानि तन्न ज्ञायते खलु एप दारकः संवर्द्धमानः अस्माकं कुलम्यान्त कगे भविप्यनि तच्छ्रेयः खलु अम्माकम् एनं दारकमेकान्ते उत्कुरुटिकायामुज्झितुम् , एवं सप्रेक्षते, संप्रेक्ष्य दामचेटी शब्दयति शब्दयित्वा एवमवादीत्-गच्छ खलु त्वं देवानुप्रिये ! एनं दारकमेकान्ते उत्कुरुटिकायामुज्झ । ततः ग्वलु सा दासचेटी चेल्लनया देव्या एवमुक्ता सती करतल. यावत् कृत्वा चेल्लनाया देव्या एनमर्थ विनयेन प्रतिशृणोति, प्रतिश्रुत्य त दारकं करतलपुटेन गृह्णाति, गृहीत्वा यत्रैवाशोकवनिका तत्रैवोपागच्छति, उपागन्य तं दारकमेकान्ते उत्कुरुटिकायामुज्झति । नतः खलु तेन दारकेण एकान्ते उत्कुरुटिकायामुज्झितेन सता माऽशोकवनिका उद्योतिता चाप्यभवत् । -. . ततः खलु स श्रेणिको राजा अम्याः कथाया-लब्धार्थः सन् यत्रैवाशोकवनिका तत्रैवोपागच्छति, उपागत्य तं दारकमेकान्ते उत्कुरुटिकायामुज्झितं , पश्यति दृष्ट्वा आशुरक्तः यावद् मिसिमिसीकुर्वन् तं दारकं करतलपुटेन गृह्णाति,"
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy