SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ कूणिकजन्मवर्णनम् १०७ इति आर्तवार्तामा चासौं दुःखेनार्ता - सा तथा आर्तध्यान विवशीभूता दुःखिता सती तं गर्भे परिवहति । ततः रूलु सा चेल्लना देवी नवसु मासेषु बहुमतिपूर्णेषु यावत् सुकुमारं सुरूपं दारकं पुत्रं प्रजाता=प्रजनितवती ॥ ३३ ॥ मूलम् - तरणं तीसे चेल्लणाए देवीए इमे एयारूवे जाव समुपपज्जित्था - जइ ताव इमेणं दारएणं गब्भगएणं वेव पिउणो उदरवलिमसाई खाइयाई, तं न नज्जइ णं एसदारए संवमाणे अम्हं कुलस्स अंतकरे भविस्सइ, तं सेयं खलु अम्हं एवं दारगं उक्कुरुडियाए, उज्झावित्तए एवं संपेहेइ, संपेहित्ता दास - सहावे सद्दावित्ता एवं वयासी- गच्छ णं तुमं देवाणुप्पिए ! एवं दारगं एगते उक्कुरुडियाए उज्झाहि । तए णं सा दासचेडी चेल्लणाए देवीए एवं वृत्ता समाणी करयल० जाव कट्टु चेल्लणाए देवीए एयमहं विणएणं पडिसुणेइ, पडिणित्ता तं दारगं करतलपुडेणं गिन्हइ गिव्हित्ता, जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता तं दारगं एगंते उक्कुरुडियाए उज्झाइ । तयं णं तेणं दारएणं एगंते उक्कु - रुडियाए उज्झितेणं समाणेणं सा अंसोगवणिया उज्जोविया यावि होत्था । dj से सेणिए या इमीसे कहाए लट्ठे समाणे जेणेव असोगणिया तेणेव उवागच्छइ उवागच्छित्ता, तं दारगं एगंते उक्कुरुडियाए उज्झियं पासेइ, पासित्ता आसुरुते जाव मिसि - मिसेमाणे तं दारगं करतलपुडेणं गिण्हs गिण्हित्ता, जेणेव पालन करने लगी, और फिर नौ मास बीतने पर सुकुमार एवं सुन्दर पुत्रको जन्म दिया ||३३|| ધર્મ અને આત ધ્યાનવશ દુ.ખી થઈને ગર્ભનું પાલન કરવા લાગી. તથા નવ માસ વીત્યા પછી સુકુમાર અને સુંદર પુત્રને જન્મ મધ્યે. (૩૩)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy