SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ मानन्द्रिकाटीका-भानमैदाः । (स्त्रोमोक्षसमर्थनम् ) छाया-न खलु स्त्री अजीवः, न चासु अभव्या, न चापि दर्शनविरोधिनी, नो अनार्योत्पत्तिः, नो असंख्येयायुः, नो अतिक्रूरमतिः, नो न उपशान्तमोहा, नो न शुद्धाचारा, नो न अशुद्धशरीरा, नो व्यवसायजिता, नो अपूर्वकरणविरोधिनी, नो नवगुणस्थानरहिता, कथं न उत्तमधर्मसाधिकेति ॥ _____ व्याख्या स्त्री खलु न अजीवः किं तु जीव एव, जीवस्य चोत्तमधर्मसाधकत्वेन सह विरोधो नास्ति तथैव लोके दर्शनादिति भावः । ननु सर्वोऽपि जीव उत्तमधर्मसाधको न भवति, अभव्यजीवानामुत्तमधर्मसाधकत्वाभावादत आह-'ण यासु अभव्या ' इति, न चाऽऽनु अभव्येति । यद्यपि स्त्रीपु काचिदभव्या, तथापि सर्वैवाभव्या न भवति, संसारनिर्वेद-निर्वाधधर्माद्वेपशुश्रूषादिदर्शनादिति भावः ।। छाया-न खलु स्त्री अजीवः, न चासु अभव्या न चापि दर्शनविरोधिनी, नो अमानुषी, न अनार्योत्पत्तिः, नो असंख्येयायुष्का, नो अतिक्रूरमतिः, नो न उपशान्तमोहा, नो न शुद्धाचारा, नो अशुद्धशरीरा, नो व्यवसायवर्जिता, नो अपूर्वकरणविरोधिनी, नो नवगुणस्थानरहिता कथं न उत्तमधर्मसाधिकेति । तात्पर्य इसका इस प्रकार है-" नो खलु स्त्री अजीवः " स्त्री अजाव नहीं है किन्तु जीव ही है। अतः उसका उत्तमधर्मसाधन करने के साथ कोई विरोध नहीं है लोक में भी इसी तरह से देखा जाता है। शंका-जीव-मात्र को यदि उत्तमधर्म साधक माना जाय तो फिर अभव्यों को भी जीव दोने से उत्तमधर्म का साधक मानना पडेगा। परन्तु उनमें तो उत्तमधर्मसाधकता मानी नहीं जाती है। इस प्रकार की आशंका की निवृत्ति के लिये सूत्रकार कहते हैं कि-" न चासु __छाया-न खलु स्त्री अजीवः, न चासु अभव्या, न चापि दर्शनविरोधिनी, नो अमानुषी, नो अनार्योत्पत्तिः, नो असंख्येयायुष्का, नो अतिक्रूरमतिः, नो न उपशान्तमोहा, नो न शुद्धाचारा, नो अशुद्धशरीरा, नो व्यवसायवर्जिता, नो अपूर्वकरणविरोधिनी, नो नवगुणस्थानरहिता कथं न उत्तमधर्मसाधिकेति । तनु तात्पर्य या प्रमाणे छ-"न खलु स्त्री अजीवः” श्री १०१ नथी પણુ જીવ જ છે. તેથી તેને ઉત્તમ ધર્મ સાધન કરવા સાથે કોઈ વિરોધ નથી. લેકમાં પણ એ પ્રમાણે જ જોવા મળે છે શંકા–જે જીવ માત્રને ઉત્તમ ધર્મ સાધક માનવામાં આવે તે પછી અભને પણ જીવ હોવાથી ઉત્તમધર્મ સાધક માનવા પડે, પણ તેમનામાં તે ઉત્તમધર્મસાધકતા મનાતી નથી. આ પ્રકારની माश निवा२१॥ माटेसूत्रा२ ४ छ । “न चासु अभव्या" मलव्य नवी.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy