________________
सू. सं.
विषयः
२८-३३ एवं कायन्रणमाश्रित्यापि पट् सूत्राणि ।
३४-३९ कायगतगण्डादीनां छेदन - तद्गतपूयादिनिस्सारण-विशोधना-ऽचित्तशीतोष्णजलो च्छोलन-घावन-लेपनद्रव्यालेपन- विलेपन-तैलाद्यभ्यङ्गनक्षण-धूपद्रव्यधूपन-प्रधूपन - निपेधात्मकानि पट् सुत्राणि ।
४०
पायुकृम्यादिनिस्सारणनिपेधमूत्रम् ।
११ - ४९ आत्मनो दीर्घनखशिखा वस्त्यादिरोम कर्त्तननिपेधपरकाणि नव सूत्राणि । ५०-५२ दन्तानामाघर्पण प्रधर्षणा-चित्त शीतोष्ण जलोच्छोलन - प्रधावन - फूत्करण - रञ्जन-निपेधात्मकं सूत्रत्रयम् ।
५३-५८ ओष्टस्यामर्जनादिनिपेधपरकाणि पट् सूत्राणि ।
५९-६० उत्तरोष्ठरोमदीर्घाक्षिपक्ष्मकर्त्त ननिपेधपरकं सूत्रद्वयम् ।
६१-६६ अक्ष्णोरामार्जनादिनिपेधपरकाणि षट् सूत्राणि । ६७-६८ दीर्घ श्ररोम पार्श्वरोमकर्तननिपेधपरकं सूत्रद्वयम् ।
६९-७० अक्ष्यादिमलकायस्वेदादिनिस्सारण विशोधननिपेधपरकं सूत्रद्वयम् । ग्रामानुग्रामविहरणकाले शीर्पदौवारिकाकरणनिपेधः ।
७१
॥ इति पादामार्जनादिप्रकरणम् ॥ शणकार्पासादिसूत्रेण वशीकरणसूत्रकरणनिषेधः ।
। उच्चारप्रस्रवणपरिष्ठापनप्रकरणम् ।
७३ - ८१ गृहादिपु मृतकगृहादिषु, अङ्गारदाहादिषु, स्वेदायतनादिपु, अभिनव - गोहनिकादिपु, उदुम्बरादिवृक्षासन्नप्रदेशेषु, इक्षुवनादिषु, डागा (पत्रशाका) दिप्रत्यासन्नप्रदेशेषु अशोकवनादिषु च उच्चारप्रत्रणपरिष्ठापननिषेधपरकाणि नव सूत्राणि ।
रात्रौ विकाले वा स्वपरपात्रन्युत्सृष्टोच्चारप्रम्नवणस्य सूर्योदयात्पूर्वमप्रतिलेखितभूमौ परिष्ठापननिपेधः । पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेचिनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरिसमाप्तिः । ॥ इति तृतीयोदेशकः समाप्तः ||३||
७२
८२
८३
पू. सं.
९३
९४-९९
१००
१००
१०१-१०२
१०२
१०३
१०३
१०४
१०५
१०६
१०७
१०७ ११७
११२
११२