________________
७४
सू. सं. विषय:
पृ.स. ५२- ऋतुबद्धिक-वर्षावासिक-शय्यासंस्तारकाधिक्ये तदनपसरणनिषेधः । ५३- प्रातिहारिकशय्यासंस्तारकस्य द्वितीयवारमाज्ञामन्तरेण बहिर्नयननिषेधः । ७२ ५४-५५ एवं सागारिकसत्कातिहारिक-सागारिकसत्कशय्यासंस्तारकस्य बहिनयननिषेधः ।
७३-७४ ५६-५७ गृहोतप्रातिहारिक शण्यासंस्तारकं तत्स्वामिनेऽदत्त्वा, यथागृहोतं चादत्त्वा
विहारनिषेधः । ५८- प्रातिहारिकसागारिकसत्कशय्यासंस्तारके विप्रणप्टे तदगवेषणनिषेधः । ७५
स्वल्पस्याप्युपधेरप्रतिलेखननिषेधः । प्रायश्चित्तकथनपूर्वकमुद्देशकपरिसमाप्तिः ।
॥ इति द्वितीयोद्देशकः समाप्तः ॥२॥
॥ अथ तृतीयोदेशकः॥ आगन्त्रागाराऽऽरामागारादिषु अन्यतीर्थिकादिकमेकं पुरुषम् , एकांस्त्रियम् , अनेकान् पुरुषान् , अनेकाः स्त्रियश्चाधिकृत्य तेभ्योऽवभाण्याव
भाष्य अशनादियाचननिषेधपरकाणि चत्वारि सूत्राणि । ५-८ एवमेव कुतूहलार्थ गतेभ्यः पूर्वोक्तेभ्यः पूर्वोक्तरीत्या अशनादियाचननिषेधः ।
७७-८०
८७
९-१२ आगन्त्रागारादिस्थितान्यतीर्थिकाघेकपुरुषबहुपुरुषैकस्त्रीबहुस्त्रीभ्योs
भिहत्य दीयमानाशनादि प्रतिषेध्य पुनः' पश्चाद् गत्वाऽवभाण्यावभाष्य याचननिषेधपरकाणि चत्वारि सूत्राणि ।
८४-८६ गृहपतिप्रतिषिद्धे कुले द्वितीयवारं तत्र भिक्षार्थप्रवेशनिषेधः ।
संखडिप्रलोकनबुद्धया तत्र गत्वाऽशनादिग्रहणनिषेधः । १५- भिक्षाथै गतस्य त्रिगृहव्यवधानेनानीताशनादेर्ग्रहणनिपेधः । १६-७१ पादामार्जनादिप्रकरणम्।
८८-१०६ १६-२१ आस्मनः पादयोः आमार्जन-प्रमार्जन-संबाहन-परिमर्दन-तैलादिम्रक्षणा
भ्यञ्जन-लोघ्राघुल्लोलनीद्वर्तनाऽचित्तशीतोष्णजलोच्छोलन-प्रधावन-फूत्करण-- रखननिषेधात्मकानि षट् सूत्राणि |
८८-९१ २२-२७ एवं कायमाश्रित्य एतान्येव षट् सूत्राणि ।
८७
९२