SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ पणिमायावरिः उ० १८ सू० ३३-९० वस्त्रस्य क्रयणकापणादिनिषेधः १०९ ४, एवम् ‘णावगो जलगयस्स इत्यारभ्य 'थलगओ थलगयस्स इति पर्यन्तानि पञ्चदशसूत्राणि 'णावागओ णावागयस्त इनिसूत्रवद् व्याख्येयानि भेदस्तावदेतावानेव, यत् स्वस्वस्थानविपर्ययो यथायोगं कर्त्तव्य इति ॥३२॥ ॥ नौका-जल-पङ्क-स्थलेति चतुर आश्रित्यात्र षोडश भङ्गा भवन्ति, तत्प्रदर्शककोष्ठकमिदम् ॥ भङ्गाः श्रमणः दाता श्रावकादिः १-नौकास्थितः साधुः नौकास्थितस्य दातुः २-नौकास्थितः साधुः जले स्थितस्य दातुः ३-नौकास्थितः साधुः पङ्के स्थितस्य दातुः ४-नौकास्थितः साधुः स्थले स्थितस्य दातुः ५-जले स्थितः साधुः नौकास्थितस्य दातुः ६-जले स्थितः साधुः जले स्थितस्य दातुः ७-जले स्थितः साधुः पङ्के स्थितस्य दातुः ८-जले स्थितः साधुः स्थले स्थितस्य दातुः ९-पद्धे स्थितः साधुः नौकास्थितस्य दातुः १०-पके स्थितः साधुः जले स्थितस्य दातुः ११-पके स्थितः साधुः पङ्के स्थितस्य दातुः १२-पर्छ स्थितः साधुः स्थले स्थितस्य दातुः १३-स्थले स्थितः साधुः नौकास्थितस्य दातुः १४-स्थले स्थितः साधुः जले स्थितस्य दातुः १५-स्थले स्थितः साधुः पङ्के स्थितस्य दातुः १६-स्थले स्थितः साधुः स्थले स्थितस्य दातुः अत्राह भाष्यकारःसोलसाणं च भंगाणं, जम्हा कम्हा य गिहए । असणाई च जो भिक्खू, आणाभंगाइ पावइ ॥ छाया-पोडशानां च भङ्गानां यस्मात् कस्माच्च गृहीयात् । अशनादि च यो भिक्षुः, आशाभङ्गादि प्राप्नोति ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy