SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ निशोथसूत्रे ३३४ लोकोत्तरं साधूनाम् । पुनरपि एकैकं द्विविधं सिकारकं भवति तद्रव्ये तथा अन्यद्रव्ये च । तद्द्रव्ये परिवर्तन या पात्रं पात्रेण परिवर्तयति । मन्यदध्ये परिवर्तनं यथा पात्रं वत्रेण परिवर्तयति, वां वा पारेणान्येन वा येन केनचित् वस्तुना परिवर्तयति । तत्र गृहस्थः संयताय दातुशमः पात्रादिकम् अन्यस्तै गृहस्थाय परिवर्तयितुं ददाति एतत् परिवर्तन लौकिकम् । त्थाहि-- कस्मिथित् ग्रामे द्वौ भावको भास्ताम् तयोरेकैका भगिनी अपि आसीत्, तनकस्य भगिनी नपरेण परिणोता. अपरस्य भगिनी परेण परिणीता, परस्परं तयोः भगिनीपतित्वेन सम्बन्ध जातः । ततः कालान्तरे तयोरेक्स्यान्यो साता संसारस्यासारतां ज्ञात्वा प्रवजितो जातः । स सूत्रे सम्यगवीत्याचार्याज्ञण स्वजनवर्गाय दर्शनं दातुं सांसारिकामे गतवान् परन्तु तस्य भगी दरिद्राभासोत् कोद्रवान्नेन जीवनं यापयति परन्तु मणाय सात्रे भिक्षार्थ कोद्रवं नीला मातृगृहात् शात्यन्नमानीतवती एवंप्रकारेण साध्वर्धमोदनं परिवर्तितं कृतम्, ततो यदा तथा स्वामिने भोजनकाले कोरवी दत्तस्तदा पृथ्वान् कस्मात् शेवः समागतः । किन्तु सा नोकवती किमपि । ततः क्रोधात् गृहपतिना गृहात् सा निष्कासिता । तच्छ्रुत्वा अन्योपि मिनी विकसितवान् एवं क्रमेण तयोः परस्परं कल्हो जातः ततः स साधुः तयोः कल्डं ज्ञादा सम्यक्त्वधनोपदेशेन क्रोधफलं त्रावितवान् । ततः साधोरुपरामवचनं श्रुद्धा कलहान्निवृत्ता जाताः । यस्मादेते कहादिदोषाः संभवन्ति तस्मात्कारणात् पात्रपिण्डादीनां परिवर्तन न कर्तव्यम् । एवं साबुन परस्परं परिवर्तन पात्रादीनां करोति तद् लोकोत्तरं परिवर्तनम्, एवं साधुभिरपि परस्परं परिवर्तनं न कर्तव्यम् ॥ सू० ३ ॥ सूत्रम् - जे भिक्खू पडिग्गहं अच्छिज्जं अणिसिद्धं अभिहड माहदिज्जमाणं पडिग्गा हेइ पडिग्गाहतं वा साइज्जइ ॥ सू० ४ ॥ छाया -यो भिक्षुः प्रतिग्रहमाच्छेय' भनिसृष्टमभिहृतमाहत्य दीयमानं प्रतिगृद्धाति प्रतिहन्तं वा स्वदते ॥ सू० ४. -- चूणी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'पडिग्गहं' प्रतिमहं पात्रम् 'अच्छि' माच्छेषस् मन्यत्वादिकं पानं साध्वर्थे बलात् गृहीत्वा दीयते तत् माच्छेयम्, सन्यस्वामिकवस्तु बलात्कारपूवर्क गृहीत्वा दीयमानं तथा स्वकीयमपि वस्तु दासादिहस्ते स्थितं तर वस्तु तदस्तादान्हिथ साधने यह दीयमानं तदपि नान्यमुच्यते 'अणिसिदूं' भनिसृष्टम् - यशस्तु अनेस्त्वामिकं तत् सर्वेषामाज्ञां विना ग्रहणम् नन्दिष्टमित्यर्थः, 'अभिहडं आहह्ह दिज्जमाणं' अभिमुखमाहृत्य दीयमानं साध्वर्थमभिसुखमागस्य यत् दीयते तादृशम् पात्रादिकस् 'पडिगाई' प्रतिगृहाति स्वीकरोति तथा 'पडिम्गार्हतं वा साइज्जइ' प्रतिगृहन्तं वा स्वदनुभोदते स प्रावधितभागी भवति ।
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy