SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ निशीथपूरे औषधादिसेवनं करोति स भिक्षुः श्रमणः शरीरप्रतिकर्म कुर्वाणः पुनराज्ञाभद्गादिकान् दोपान् प्राप्नोति ॥ सू० ४९॥ सूत्रम-जे भिक्खू पासत्थं वंदइ वंदंतं वा साइज्जइ ।। सू० ५०॥ छाया-यो भिक्षुः पार्श्वस्थं चन्दते चन्दमान वा स्वदते ॥ सु० ५०॥ वृणि:-'जे भिक्खू' इत्यादि' 'जे भक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थं' पार्श्वस्थम्, तत्र पार्श्वे ज्ञानदर्शनचारित्रस्य समीपे तिष्ठति न तत्र उद्यमति यः सः पार्श्वस्थः, अथवा 'पाशस्थः' इतिच्छाया, तत्र पाशो नाम बन्धनम् , तत्कारणमनिरस्यादि किमपि पाशपदेन प्रोच्यते, तादृशे पाशे अविरत्यादिरूपे तिष्ठति यः स पाशस्थः, स द्विविधो द्विप्रकारकः देशतः सर्वतश्च, तत्र देशतः पार्श्वस्थः शय्यातरपिण्डभोज्यादिभेदैरनेकविधः । सर्वतस्त्रिविकल्पः ज्ञानदर्शनचारित्रभेदेन, तत्र ज्ञानविराधको दर्शनविराधकश्चारित्रविराधकश्चेति, तथाहि-ज्ञानस्य विराधकः पार्श्वस्थः १, दर्शनातिचारे वर्तते २, चारित्रे स्थितो न भवति, अतोऽतिचारजातं 'ने परित्यजति स पार्श्वस्थः ३, तादृशं पार्वस्थम् 'वंदई' वन्दते विविपूर्वकं वन्दननमस्कारादिक करोति तथा 'वंदंत वा साइज्जई' वन्दमानं स्वदते पार्श्वस्थस्य वन्दनं कुर्वन्तं श्रमणान्तरमनु. मोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभद्गादिका दोषा अपि भवन्ति ।। सू० ५०॥ सूत्रम्-जे भिक्खू पासत्थं पसंसइ पसंसंतं वा साइज्जई। सू०१५ ' छाया-यो भिक्षुः पार्श्वस्थ प्रशंसति प्रशंसन्त वा स्वदते सं० ५१॥ । ' चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थं पार्श्वस्थम् 'पंससई' प्रशमति 'एष शुद्धचारित्राराधे कः' इत्येवंरूपां प्रशंसौ करोति तथा 'पसंसंत चा साइज्जई' प्रशंसन्तं वा स्वदते, यो हि श्रमणः पार्श्वस्थस्य प्रशंसां करोति तमनुमोदते 'स प्रायश्चित्तमांगी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ५१॥ सूत्रम्-जे भिक्खू कुसीलं वंदइ वंदंतं वा साइज्जई। सू० ५३॥ जे भिक्खू कुसीलं पसंसइ पसंसंत वा साइज्जइ ॥ सू० ५३॥ जे भिक्खू ओसणं वंदइ वंदतं वा साइंज्जई। सू० ५४॥जे भिक्खू ओसण्णं पसंसइ पसंसंतं वा साइज्जइ ।। सू० ५५|| जे भिक्खू संसत्तं वंदइ वंदंतं वा साइज्जइ ॥ सू०५६॥ जे भिक्खू संसत्तं पसंसइ पसंसतं वा साइजइ ॥ सू० ५७ ।। जै भिक्खू अहाँछंद वंदइ वंदंतं वा साइज्जइ ॥ सू० ५८|| जे-भिक्खू अहाउंदं पसंसइ पसंसत वा साइजइ ॥ सू० ५९॥ जे मिक्खू नितियं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy