SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे १६२ सूत्रम्-एवं-धरेइ धरतं वा साइज्जइ ॥१० ५॥ छाया-पवं धरति धरन्तं वा स्वदते ॥२० ५॥ चूर्णी---ौहबन्धनयुक्तपात्राणि वा यावत् अन्येन कृतानि लोहादिबन्धनानि वज्रबन्धनानि वज्रवन्धनयुक्तपात्राणि वा पार्वे धरति स्थापयति धरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।।सू० ५॥ सूत्रम्-एवं परिझुंजइ परिभुजतं वा साइज्जइ सू० ६॥ छाया-चं परिभुङ्क्ते परिभुजानं वा स्वदते ||सू० ६॥ चूर्णी--लोहादिबन्धनानां लोहादिबन्धनयुक्तपात्राणां वा उपभोग करोति कुर्वन्तं वा स्वदते तभागी भवति ॥सू० ६॥ सूत्रम्--जे भिक्खू परं अद्धजोयणमेराओ पायवडियाए गच्छा गच्छंतं वा साइज्जइ ॥ सू० ७॥ छाया -यो भिक्षुः परमर्द्धयोजनमर्यादातः पात्रप्रतिक्षया गच्छति गच्छन्तं वा स्वदते ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परं' परमधिकम् 'अद्धजोयणमेराओ' अईयोजनमर्यादातः, तत्र क्रोशचतुयस्य योजनं भवति तदर्दू क्रोशद्वयं, तस्य मर्यादा अवधिः, तथा च क्रोशद्वयप्रमाणादधिकं 'पायवडियाए' पात्रप्रतिज्ञया-पात्रग्रहणवाञ्छया उपलक्षणात् वस्त्रपीठफलकोपच्यादीनां ग्रहणवाञ्छया 'गच्छइ' गच्छति 'गच्छंत वा साइज्जइ' गच्छन्तं वा स्वदते अनुमोदते स प्रायश्चितभागी भवति । अत्राह भाप्यकार:भाष्यम् -परमद्धजोयणाओ, वसमाणो चेव नवसु खेत्तेनु । पायं जो य गवेसेइ, आणाभंगाइ पावेइ ॥ छाया-परमर्द्धयोजनतो चसन् एघ नवसु क्षेत्रेषु । ___पात्रं यश्च गवेषयति, आशाभङ्गादि प्राप्नोति ॥ अवचूरिः- यः कश्चित् भिक्षुः श्रमणः श्रमणी वा नवसु क्षेत्रेषु ऋतुबद्धकाले अष्टसु क्षेत्रेषु तथा वर्षावासे एकस्मिन् क्षेत्रे मिलित्वा नवसु क्षेत्रेषु वसन् अर्द्धयोजनात् परंपरतः अर्द्धयोजनादने यदि पात्रादिकं गवेषयति अन्वेपयति पात्रादीनां याचनार्थ गच्छति स आजाभङ्गादिदोषान् प्राप्नोति, तस्य मर्यादाभगकर्तुः श्रमणस्य श्रमण्याश्च आज्ञाभङ्गादिदोषा भवन्ति, यस्मात
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy