SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ नेशीथयो ૨૨ सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ।।सू० ३१॥ | निसीहज्झयणे नवमो उद्देसो समत्तो ॥९॥ छाया-तत् सेवमान आपद्यते चातुर्मासिक परिहारस्थानमनुद्घातिकम् ।।सू० ३१॥ ॥ निशीथाध्ययने नवम उद्देशः समाप्तः ॥९॥ चूर्णी-'तं सेवमाणे इत्यादि । 'तं सेवमाणे' तत्मेवमानः तत् नदमोद्देशकोक्तं राजपिण्डादारभ्य दासीनिमित्तनिहताशनादिग्रहणपर्यन्तं प्रायश्चित्तस्थानं सेवमानः तादृशस्थानानां मध्ये यस्य कस्याप्येकस्य अनेकस्य सर्वस्य वा प्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा 'आवज्जई' आपद्यते प्रामोति 'चाउम्मासियं परिहारहाणं अणुग्याइयं चातुर्मासिकं परिहारस्थानमनुद्घातिकम् गुरुचातुर्मासिकं प्रायश्चित्तं प्राप्नोतीति |स् . ३१॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक. प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य-पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" भाष्यरूपायां व्याख्यायाम् नवमोदेशकः समाप्तः ॥९॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy