SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ निशीथवे छाया-यो भिक्षुः रामः क्षत्रियाणां मुदितानां मूर्दाभिषिकाना बहिर्यात्राप्रति. निवृत्तानामशनं वा पानं वा साधं वा स्वाद्य वा प्रतिगृहाति प्रतिवन्तं वा स्वदते ॥सू०१४ चूर्णी-'जे भिक्खू' इत्यादि । 'यथा पूर्वसूत्रे यात्रार्थ प्रस्थितानां राजादीनामशनादिग्रहणस्य निषेधः कृतस्तथैवात्र यात्रातः प्रतिनिवृत्तानां राजादीनामशनादिप्रहणनिषेधो बक्तव्यः । सूत्रस्याक्षरगमनिका सुगमा ॥ सू० १४॥ एवम् 'नई जत्तासंपट्ठियाणं' नदीनां यात्राथं संप्रस्थितानां राजादीनामशनादिग्रहणनिषेधसूत्रम् ॥ सू० १५॥ तथा एवमेव 'नईजत्तापडि नियत्ताणं' नदीयात्रातः प्रत्यागतानां राजादीनामरानादिग्रहणनिषेधमूत्रम् ॥ सू० १६॥ एवमेव 'गिग्जितासंपट्ठियाणं' गिरियात्राथै संपस्थितानाम्, इति सूत्रम् ।। सू०१७|| तथा 'गिरिजत्तापहिनियताण' गिरियात्रातः प्रतिनिवृत्तानाम्, इति सूत्रम् । एषा सूत्रचतुष्टयी प्रयोदशस्त्रयात्रापस्थितसूत्रवदेव व्याख्येया । सू० १८॥ सूत्रम्-जे भिक्खू रण्णो खत्तियाण मुदियाणं मुद्धाभिसित्ताणं महामिसेयंसि वट्टमाणंसि णिक्खमइ वा पविसइ वा णिक्खमंतं वा पविसंत वा साइज्जइ सू० १९॥ छाया-यो भिक्ष राक्षः क्षत्रियाणां मुदिनानां मर्दाभिपिकानां महाभिषेके वर्ग. माने निष्कामति घा प्रविशति वा निष्क्रामन्तं वा प्रविशन्तं वा स्वदते ॥ १९॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि राजादीनां 'महाभिसेसि' महाभिषेके तत्राभिषेकानांमध्ये महान् अभिपेको महाभिषेकः, तस्मिन् महाभिषेके 'चट्टमाणसि' वर्तमाने प्रवर्त्तमाने महाभिषेकस्य समये तत्र 'णिक्खमइ वा' निष्कामति तत्र गन्तुमुपाश्रयात् निर्गच्छति वा 'पविसइ वा' प्रविशति वा तत्र महामिपेकस्थाने प्रवेशं कुरुते वा 'णिक्खमंतं वा' निष्कामन्तं वा 'पविसंतं वा साइज्जई' प्रविशन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १९॥ सूत्रम्-जे भिक्खू रणो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाओ दस अभिसेयाओरायहाणीओ उद्दिट्ठाओगणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तोवा तिक्खुत्तो वा णिक्खमइ वा पविसइ वा णिक्खमंतं वा पविसंतं वा साइज्जइ । तंजहा-चंपा १, महरा २, वाणारसी ३, सावत्थी ४,साएयं ५, कंपिल्लं ६, कोसंबी ७, मिहिला ८, हत्थिणापुरं ९, रायगिह वा १० ॥ सू० २०॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy