SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ निशीथरचे स भिक्षुराज्ञाभङ्गादिकान् दोषान् प्राप्नोति । तथा सचित्तवृक्षमूले स्थितस्य भिक्षोर्हस्तपादादिना वृक्षस्य संघट्टनं भवेत् तदा तस्य त्रसस्थावरजीवादिविराधनं भवति तेन संयमविराधना, तथा छायार्थ तत्पत्रादिभक्षणार्थ शरीरसंघर्पणार्थ वा समागततिर्यगादिभ्य उपघातोपि भवति तेनात्मविराधना भवति तस्मात् सचित्तवृक्षमूले स्थित्वा साधुना कायोत्सर्गादिकं न कर्तव्यमिति ॥सू०२॥ सूत्रम्--जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा असणं वा पाणं वा खाइमं वा साइमं वा आहारेइ आहारत वा साइज्जइ ॥ सू० ३ ॥ छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा अशनं वा पानं वा खाद्य वा स्वाद्य का आहरति आहरन्तं वा स्वदते ॥सू० ३॥ चूर्णी—'जे भिक्खू' इत्यादि । एवं सचित्तवृक्षमुळे स्थित्वाऽशनादेराहारोऽपि न कर्तव्य इति ॥सू० ३॥ + सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा उच्चारपासवणं परिद्ववेइ परिहवेतं वा साइज्जइ॥ सू० ४॥ ____ छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा उच्चारप्रनवर्ण परिष्ठापयति परिष्ठा. पयन्तं वा स्वदते ॥सू०४॥ . चूर्णी-'जे भिक्खू, इत्यादि । एवं सचित्तवृक्षमूले स्थित्वा' उच्चारप्रस्रवणादिपरिष्टापनमपि न कर्त्तव्यम् ॥सू०४॥ सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं करेइ करें। वा साइज्जइ ॥ सू ५॥ छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं करोति कुर्वन्तं वा स्वदते। चूर्णी-'जे भिक्खू' इत्यादि । अस्मिन् सूत्रे स्वाध्यायनिपेधः प्रतिपादितः ॥२०५॥ सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं उदिसइ उद्दिसंतं वा साइज्जइ ॥ सू०६॥ छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायमुद्दिशति उद्दिशन्तं वा स्वदते । सू॥ चूर्णी-जे भिक्खू' इत्यादि । अस्मिन् सूत्रे सचित्तवृक्षमूले 'सूत्रार्थतदुभयरूपस्वाध्यायस्य पाठनं निषिद्धम् ॥सू० ६॥ ।' fir सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं समुदिसइ समुदिसंत वा साइज्जइ॥ सू०७॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy