________________
विपयः
सू. सं. १८-१९
२०
पृ.स. रानादीनां संनिधिसंचयात् क्षीरदध्यादीनाम् उत्सृष्टपिण्डादीनां च । ग्रहणनिषेधः।
१९९-२०० पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशसमाप्तिः। २०१
॥ इत्यष्टमोदेशकः समाप्तः ॥८॥
॥ अथ नवमोद्देशकः ॥ राजपिण्डग्रहण-तत्परिभोग-रानान्तःपुरप्रवेशनिपेधः ।
२०२ रानान्तःपुरिकां प्रति राजान्तःपुरतो भिक्षानयनकथननिषेधः। २०३-२०४ राजान्तःपुरतो भिक्षामानीय तुभ्यं ददामीति वदन्त्या अन्तःपुरिकाया वचनस्वीकरणनिषेधः।
२०४ राज-क्षत्रिय-मुदित-मूर्धामिषिक्तानां द्वौवारिकादिभक्तग्रहणनिषेधः । २०५ पूर्वोत्तरानादीनां कोष्ठागारशालादिपडदोपस्थानेषु परिज्ञान- ... प्रच्छन-गवेषणमन्तरेण प्रवेशनिष्क्रमणनिपेधः ।।
२०६-२०७ राजादीनां गच्छतामागच्छतामवलोकनेच्छया पदन्यासविचारनिषेधः । २०७-२०९ एवमेतेषां स्त्रीणामवलोकनेच्छया पदन्यासविचारनिषेधः - २०९-२१० पूर्वोक्तानां राजादीनां मांसादिखादनार्थ बहिनिर्गतानामशनादिग्रहणनिपेधः। रानादीनां बलवर्धकाशनादि दृष्ट्वाऽनुत्थितायां सभायां तदशनादिग्रहणनिपेघः
२११ राजक्षत्रियादिनिवासासन्नप्रदेशे विहरणस्वाध्यायादिसर्वकार्यकरणनि० । २१२ राजादीनां विजययात्रासंप्रस्थितानामशनादिग्रहणनिपेधः । एवं यात्राप्रतिनिवृत्तानामपि राजादीनामशनादिग्रहणनिपेधः। एवं नदीयात्रा-गिरियात्रा-संप्रस्थितानां ततः प्रतिनिवृत्तानां च राजादीनामशनादिग्रहणनिपेधः ।
२१४ रानादीनां महाभिषेके वर्तमाने तत्र प्रवेशनिर्गमननिषेधः ।
२१४ राजादीनां चम्पादिदशराजधानीपु द्वित्रिःकृत्वो निष्क्रमणप्रवेशनिपेधः। २१४-२१६
२१०
२१३
२१४
२०