________________
सू. सं.
१-२६
१-९२
१-९
॥ अथ षष्ठोद्देशकः ।। विषयः
पृ. सं. मातृग्राम-मैथुनप्रतिज्ञेतिपदद्वयमधिकृत्य तद्विषयकनिषेधपरकाणि षडूविंशतिसूत्राणि ।
१५९-१७० उपरोक्तपापस्थानप्रतिसेविनां प्रायश्चितप्रदर्शनपूर्वकमुद्देशकसमाप्तिः। १७०
॥इति षष्ठोद्देशकः समाप्तः ॥६॥
॥ अथ सप्तमोद्देशकः ॥ षष्ठोद्देशकवदेव मातृग्राममैथुप्रतिज्ञेतिपदद्वयमधिकृत्य तद्विषयकनिषेधपरकाणि द्विनवतिसूत्राणि ।
१७१-१८७ उपरोक्तपापस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकसमाप्तिः । १८७ ॥ इति सप्तमोदेशकः समाप्तः ॥७॥
॥ अथाष्टमोद्देशकः ॥ एकाकिन्या स्त्रिया सह आगन्त्रागारादिषु केषुचिदपि स्थानेषु विहारस्वाध्यायाशनाद्यशनोच्चारप्रस्रवणपरिष्ठापनानार्यनिष्ठुरादिकथाकथननिषेधपरकाणि नव सूत्राणि ।
१८८-१९२ रात्रौ विकाले वा स्त्रीमध्यगततत्संसक्ततत्परिवृतस्य प्रमाणातिक्रमण कथाकथननिषेधः ।
१९२-१९३ भिक्षोः स्वगणीयपरगणीयनिम्रन्थ्या सह विहारे पुरतः पृष्ठतो गमनेऽवहतमनःसंकल्पादिविशेषणविशिष्टस्य स्वाध्यायाशनादिकरणोच्चारप्रस्रवणपरिष्ठापनानार्यनिष्ठुरादिकथाकथननिषेधः । १९३-१९४ ज्ञातकाज्ञातकादीनामुपाश्रयान्तो रात्रौ संवासननिषेधः । १९४-१९५ ज्ञातकादीन् रात्रौ संवास्य तमाश्रित्य उपाश्रयाद्वहिनिष्क्रमणप्रवेशनि० । १९६ रात्री उपाश्रये संवासेच्छुज्ञातकादीनामप्रतिषेधे प्रायश्चितम् । राज-क्षत्रिय-मुदित-मूर्धाभिषिक्तानामिन्द्रमहादिमहोत्सवस्थितानां भिक्षाग्रहणनिषेधः ।
१९६-१९८ एवं पूर्वोक्तानां राजादीनामुत्तरशालादिषु विचरतां हयशालादिगतानां भिक्षाग्रहणनिषेधपरकं सूत्रद्वयम् ।
१९८-१९९
१२
१६-१७