SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाण्यावचूरिः उ०३ सू०२२,३३ कायस्य कायगतवणस्य चाऽऽमर्जनादिनिपेधः २३ चूर्णी-'जे भिक्खू' इत्यादि। एषां द्वाविंशतितमसूत्रादारभ्य सप्तविंशतितमसूत्रपर्यन्तानां कायसम्बन्धिनां षण्णां सूत्राणां व्याख्या पादसंवन्धिसूत्रषट्कवदेव कर्त्तव्या ॥ सू० २२-२७॥ एवमेवात्राऽप्यने अष्टाविंशतितमसूत्रादारभ्य त्यत्रिशत्तमसूत्रपर्यन्तानि षट् सूत्राणि एकगमानि सन्ति, विशेष एतावानेव-यत् पूर्व पादौ कायं चाश्रित्य प्रत्येकं षट् सूत्राणि कथितानि, अत्र तु कायगतवणमाश्रित्य तत्सदृशाण्येव षट् सूत्राणि व्याख्येयानि, तानि चेमानि- 'जे भिक्खू' इत्यादि । सूत्रम्--जे भिक्खू अप्पणो कायंसि वणं आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥ जे भिक्खू अप्पणो कार्यसि वणं संवाहेज्ज वा पलिमद्देज्ज वा, संवाहतं वा पलिमहतं वा साइज्जइ ।। जे भिक्खू अप्पणो कायंसि वणं तेल्लेण वा घएण वा नवणीएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्वंतं वा मिलिंगेत वा साइज्जइ ॥ जे भिक्खू अप्पणो कार्यसि वणं लोद्रेण वा कक्केण वा चुण्ण वा वण्णेण वा पउमचुण्णेण वा उल्लोलेज्ज वा उव्वद्वेज्ज वा उल्लोलेंतंवा उबट्टेतं वा साइज्जइ ॥ जे भिक्खू अप्पणो कायंसि वणं सीओदगवियडेग वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोतं वा साइज्जइ ।। जे भिक्खू अप्पणो कार्यसि वणं फुमेज्ज वा रएज्ज वा, फुतं वा, रएतं वा साइज्जइ ॥ सू० २८-३३॥ छाया-यो भिक्षुः आत्मनः काये वर्णभामर्जयेद्वा, प्रमार्जयेद्वा आमार्जयन्तं वा प्रमाजयन्तं वा स्वदते ॥ यो भिक्षुः आत्मनः काये व्रणं संवाहयेद् वा परिमर्दयेद्वा संवाहयन्त वा परिमर्दयन्तं वा स्वदते ॥ यो भिक्षु आत्मनः काये-व्रणं, तैलेन वा, घृतेन वा नवनीतेन वा चसया वा म्रक्षयेद्वा, अभ्यञ्जयेद्वा, ब्रक्षयन्तं वा अभ्यञ्जयन्तं वा स्वदते ॥ यो. भिक्षुः आत्मनः काये घ्रणं लोभ्रेण वा कल्केन वा चूर्णेन वा वर्णेन वा पद्मचूर्णेन वा उल्लोलयेद्वा उद्वर्त्तयेद्वा उल्लोलयन्तं पा उद्वार्तयन्तं वा स्वदते ॥ यो भिक्षुः आत्मनः काये वणं शीतोदकविकटेन वा उष्णोदकविकटेन वा, उच्छोलयेद्वा, प्रधावयेद्वा उच्छोलयन्तं वा प्रधावयन्तं वा स्वदते ॥ यो भिक्षुः आत्मनः का ये व्रणं फूत्कारयेद्वा रज्जयेद्वा, फुत्कुर्वन्तं वा रञ्जयन्तं वा स्वदते ॥ सू० २८-३३॥ चूर्णी-'जे भिक्खू' इत्यादि । एवम्-अष्टाविंशतितमसूत्रादारभ्य (२८-२९-३०-३१३२-३३) त्रयस्त्रिंशत्तमसूत्रपर्यन्तं प्रत्येकैकस्य सूत्रस्य व्याख्या क्रमशः षोड़शपादसूत्रादारभ्य (१६-१७-१८-१९-२०-२१) एकविंशतितमसूत्रपर्यन्तवदेव कर्त्तव्या । सू० २८-३३ ।।
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy