SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिसूत्र मुपसंक्रम्य चारं चरतीति । यदा एल सूर्यः सर्वाभ्यन्तरात् मंडलात् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु साभ्यन्तरमंडलं प्रणिधायक्रेन व्यशीतेन रात्रिदिवशतेन त्रिणि पट् पष्ठानि एक पष्ठिभागयुहर्तशतानि दिनसक्षेत्रस्य निबद्धर्थ रजनीक्षेत्रस्याभिवर्थ चारं चरतीति । यदा खल भदन्त सूर्यः सर्ववाह्यमंडलमुषसंक्रम्य चार चरति रदः खल्लु कि महालयो दिवसः किं महालया रात्रि भवति गौतम ! तदा खलू नमकाष्ठा प्राप्ता उत्कर्षकाऽ. ष्टादशमुहूर्त्ता रात्रिर्भवति जघन्यको द्वादशमुहूत्तों दिवसो भवति इति, एपः खलु प्रथमः पण्मास एतत् खलु प्रथमस्य पण्मासस्य पर्यवसानम् । अथ प्रविशन सूर्यः द्वितीयं पण्मास प्रय मानः प्रथमे अहोरात्रे वाद्यानन्तरं मंडलमुपसंक्रम्य चारं चरति, यदा खलु भदन्त सूर्योवाह्यानन्तरं मण्डलमुपसंकम्य चारं चरति तदा खलु कि महालयो दिवसो भवति किं महालया रात्रि भवधि ? गौतम ! अष्टादशमुहूर्ता रात्रि भवति द्वाभ्यामेकपष्ठिभागमुहूर्ताभ्यामूनाः द्वादशमुहृत्तौ दिवसो भवति द्वाभ्यामे ऊपष्ठिभागमुहूर्त्ताभ्यामषिकः अथ प्रविशन् सूर्यो द्वितीये- . होरात्रे वाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति, यदा खलु भदन्त सूर्स व ह्यत्तीयमण्डल मुपसंक्रम्य चारं चरति तदा खलु कि महालयो दिवसो भवति किं महालया रात्रि भवति गौतम ! तदा खलु अष्टादश मुहूर्ता रात्रि भवति चतुर्भिरेकपष्ठिभागमुहूर्तरूना द्वादशमुहूतों दिवसो भवति चतुर्भिरे कपष्ठिभागमुहूर्तरधिक इवि एवं खल्वे तेनोपायेन प्रविशन् सूर्यः तदनंतरान्मंडलात्तदनन्तरं मंडलं संक्रामन् संक्रामन् द्वो द्वावेकपष्ठिभाग मुहत्तौ एकैकस्मिन् मंडले रजनीक्षेत्रस्य निवर्द्धयन् निवर्द्धयन् दिवसक्षेत्रस्वामिवर्द्धगन् अभिवर्द्धयन् सर्वाभ्यन्तरं मंडकमुपसंक्रम्य चारं चरतीति । यदा खलु भदन्त ! सूर्यः सवाह्यात मंडलात् सर्वाभ्यन्तरं मंडलमुरसंक्रम्य चारं चरति तदा खल्लु सर्ववाह्य मंडलं प्राणिधाय एतेन व्यश तेन रात्रि दिवसशतेन त्रीणि पट्पष्ठि एक पष्ठिभाग मुहूर्तशतानि रजनिक्षेत्रस्य निवृद्धय दिवस क्षेत्रस्याभिवयं चारं चरति एपः खलु द्वितीयः पण्मासः एतत् खलु द्वितीय पण्मासस्य पर्यव'सानं एपः खलु आदित्यः संवत्सरः एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ।। सू० ६॥ टीका-'जयाणं भंते ! सुरिए' यदा खलु-यस्मिन् समये किल भदन्त ! सूर्यः सरति गच्छति आकाशे इति सूर्यः अथवा-सुवति कर्मणि तत्तकार्ये लोकान् इति सूर्यः, अथवा अहोरात्रस्य व्यवस्था संपादिता भवति तदमावेऽहोरात्र व्यवस्थाया असंभवापत्ते रिश्ते एतादृशः सूर्यो भगवान् यस्मिन् समये 'सत्रभंतरं मंडलं उवसंक्रमिता' सर्वाभ्यन्तरं मण्डलमुपसंक्र. 'जयाणभंते ! मृरिए सव्वभंतरं मंडलं उवसंकमित्ता' इत्यादि'टीकार्थ-गौतम स्वामी ने इस सत्र द्वारा प्रभु से ऐसा पूछा हैं-'जया णं भंते ! सूरिए सव्वभंतर मंडलं' हे अदन्त! सूर्य जिस समय सर्वाभ्यन्तर मण्डलका ___ 'जयागं भंते ! सूरिए सञ्चभंतर मंडलं उबसंकमित्ता' इत्यादि रा -गौतभस्वाभास मा सूत्र पडे अनुन मा तना प्रश्न या छ'जयाणं भंते ! सूरिए सव्वन्भंतर मंडलं' मत! सूर्य २ समये साल्यन्तर में प्रात
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy