SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ६ दिनरात्रिवृद्धिहानिनिरूपणम् दोच्चंसि अहोरसि बाहिरनचं मंडल उवसंशमित्ता चार चरइ । जया णं भंते ! सूरिए बाहिरत मंडल उपसंकमित्ता चार चरइ, तया णं के महालए दियसे भवइ के महालिया राई अवइ, गोयमा ! तया णं अट्ठारस मुहुत्ता राई अबइ चउहिं एगसद्विभाग हुत्तेहिं ऊणा दुवालस मुहुत्ते दिवसे अवइ नहिं एगसटिभागमुहुत्तेहिं अहिए ति। एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे दोदो एगसद्विभागमुहत्तेहिं एगमेगे मंडले रयणिखेत्तस्स निबुद्धशाणे निबुझेमाणे दिवसखेत्तस्स अभिबुद्धेमाणे अभिबुद्धेमाणे सव्वब्भंतरं मंडलं उदलंकीमत्ता चारं चाइ ति। जया णं भंते ! सूरिए सव्वबाहिराओ मंडलाओ स तरं मंडलं उक्सकमित्ता चारं चरइ तयाण सञ्चबाहिरं मंडलं पणिहाय तेसीए णं राइंदिवसेणं तिषिण छाव? एगसहिभागमुहत्तसए श्यणिखेत्तस्स णिबुद्धता दिवस खेत्तस्ल अभिववेत्ता चारं घरइ एलणं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्ल पज्जवसाणे एस णं आइच्चे संवच्छरे एसणं आइच्चस्स संवच्छरस्त पज्जवसाणे पण ॥सू० ६॥ छाया-यदा खल्लु भदन्त सूर्यः सर्वाभ्यन्तरण डलमुपसंक्रव्य चारं चरति तदा खल किं महालयो दिवसः किं महालया रानि भवति ? गौतम ! तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षको ऽष्टादशाहत्तों दिवसो भवति, जवन्यिका द्वादशमहत्ती रात्रि भवति । अथ निष्क्रामन् सूर्यो नवं संवत्सरमयमानः प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति । यदा खलु भदन्त सूर्योऽभ्यन्तरानन्तरं मण्डलघुपसंक्रम्य वारं चरति तदा खलु किं महालयो दिवस: कि महालया रात्रि भवति ? गौतम! तदा खल्लु अष्टादश मुहूर्तों दिवसो भवति द्वाभ्यामेकपष्ठिभागमुहूर्ताभ्यामृना, द्वादशमुहर्ता रात्रि अत्रति द्वाभ्यामेकपष्ठिभाग मुहूर्ताभ्यामधिकेति । अथ निष्क्रामन् सूर्यो द्वितोयेऽहोरात्रे यास्तू चारं चरति तदा खलु कि.महालयो दिवसः किं महालया रामि भगति गौतग ! तदा खलु भन्टादशमुहू तो दिवसो भवति चतुर्भिरेकपष्ठिभागमुहूर्ता रात्रि भवति चतुर्भिरेक पछि नाग मुहरधिति एवं खलु एतेनोपायेन निष्क्रामन् सूर्यः तदनन्तरान्मण्डलातदनन्तरं मण्डलं संक्रान् द्वौ द्वावेकषष्टिमागमुहूविकैकस्मिन् मंडले दियसक्षेत्रस्य निवर्द्धयन् निवर्द्धथन् रजनिक्षेत्रस्याभिवर्द्धगन् अभिवर्द्धयन् सर्वबाह्यमंडल
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy