SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सप्तमवक्षस्कारः स्. ५ मुहूर्तगतिनिरूपणम् एतेनोपायेन एतेनानन्तरपूर्वकथितोपायेन शनैः शनैः तत्तद्वहिमण्डलाभिमुखगमनस्वरूपेण 'निक्खममाणे सरिए' निष्क्रामन् गच्छन् पूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् तृतीय चतुर्थादितो मंडलात् 'तयाणंतरं मंडल संकममाणे संकममाणे' तदनन्तरं यस्मात् मंडलात् निष्क्रामति तदपरमंडलं संक्रामन संक्रामन् गच्छन् गच्छन् 'अट्ठारस अट्ठारस सहिभाए जोयणस्स' अष्टादशाष्टादशपष्ठिभागान् योजनस्य व्यवहारनयापेक्षया परिपूर्णान् निश्चयनयापेक्षया किंचिदनान् 'एगमेगे मंडले मुहुत्तगई' एकैकस्मिन् मंडले मुहूर्तगतिम् 'अभिवुड्डेमाणे अभिवुड्डेमाणे' अभिवर्द्धयन् अभिवर्द्धयन् क्रमशोऽधिकमधिकं कुर्वन् 'चुलसीई चुलसीई सयाई जोयणाई' चतुरशीति योजनशतानि किचिन्यूनानि 'पुरिसच्छायं णिबुद्धेमाणे णिबुद्धेमाणे पुरुषच्छायां निवर्द्धयन् निर्द्धयन् हाययन् हाययन् त्यजनित्यर्थः, अर्थात् पूर्वपूर्वमंडलसम्बन्धि पुरुपच्छायातः वाह्यबाह्यमण्डलसम्बन्धिपुरुपच्छाया किंचिन्न्यूनैश्चतुरशीत्या योजन हीनेति 'सव्ववाहिरं मंडलं उपसंकमित्ता चारं चरइ' सर्ववाद्यं मंडलमुपसंक्रम्य संप्राप्य चार प्रकारसे 'एएणं उवाएणं' इस उपायसे अर्थात् पूर्वकथित उपायसे धीरे धीरे उस उस थाहर के मंडलाभिमुख गमन रूप 'निक्खममाणे सूरिए' गमन करता हुवा सूर्य 'तयाणंतराओ मंडलाओ' तृतीय चतुर्थादि मंडलले 'तयाणंतरं मंडलं संकमा माणे संकममाणे' तत्पश्चातू जिस मंडलसे गति करता है उससे दूसरे मंडल में जाते जाते 'अट्ठारस अट्ठारस सहिभाए जोयणस्स' एक योजन का साठिया अठारह अठारह भाग व्यवहार नय की अपेक्षासे पूरे एवं निश्चय नय की अपेक्षासे कुछ न्यून 'एगमेगे मंडले मुहुत्तगई' एक एक मंडल में मुहूर्तगति को'अभिवुड़ेमाणे अभिवुडेमाणे' बढाता बढ़ाता क्रमशः अधिकाधिक करते करते 'चुलसीई चुलसीइं सयाई जोयणाई चोरासीसो योजन से कुछकम 'पुरिस छायं णिवुद्धमाणे णिवुद्धमाणे' पुरुष छायाको बढाता बढाता कम करते करते अर्थात् पूर्व पूर्व के मंडल संबन्धि पुरुषछायासे बाह्य बाह्य मंडलसंबन्धि पुरुष मतावा भाटे अतिश द्वारा ४९ छ-'एवं खलु' वाहत ये भगभांडपामा मात પ્રકારથી “gum વવા આ ઉપાયથી અર્થાત્ પૂર્વોક્ત ઉપાયથી ધીરે ધીરે તેને બહારના मानी सन्मुस गमन३५ 'निक्खममाणे सूरिए' गात ४२॥ सूर्य 'तयाणंतराओ मंडलाओ' त्रीका या वि. मयी 'तयाणंतरं मडल संकममाणे संकममाणे' पछी २ मथी गति ४२ छ, तनाथी भी मांrai arai 'अट्ठारस अट्ठारस सद्विभाए जोयणस्स' से જનના સાઠિયા પૂરા અઢાર ભાગ વ્યવહારનયની અપેક્ષાથી અને નિશ્ચયનયની અપેક્ષાથી * मछ। 'एगमेगे मडले मुहत्तगई' मे भ भ मुहूत गतिन 'अभिवडढेमाणे अभिवुड्ढेमाणे' या वयता भयो मधिधि४ ४२di ४२di 'चुलसीई चुलसीइंसयाई जोयणाई' योरसीसी यौनयी ४४४ माछ। 'पुरिसच्छाय णिवुद्धमाणे' ५३५ छायाने વધારતા વધારતા અને ઓછા કરતાં કરતાં અર્થાત પહેલા પહેલાના મંડળ સંબંધી પુરૂષ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy