SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३३ जम्बूद्वीपस्यायामादिकनिरूपणम् ५५३ विष्कम्भपरिक्षेपाः पूर्वमुक्ता स्ततश्च पुनरत्र प्रश्नविषयीकरणं न सम्यकू तयापि उद्वेषादिक्षेत्र धर्मप्रश्नकरणप्रस्तावात् विस्मरणशीलविनेयजनस्मरणरूपोपकाराय पुनरपि प्रश्नकरणं न विरुद्धय ते. इति प्रश्नः, भगवानाह-'गोथमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपः खल भदन्त ! द्वीप: 'एग जोयणसयसहस्सं आयामविक्खंभेणं' एकं योजनशतसहस्रं लक्षयोजनमित्यर्थः आयामविष्कम्भेण-दैर्ध्यविस्ताराभ्यां लक्षक योजनप्रमाणको जम्बूद्वीप इत्यर्थः 'तिणि जोयणसयसहस्साई त्रीणि योजनशतसहस्राणि विलक्षयोजनमित्यर्थः 'सोलस य सहस्साई' षोडश च सहस्राणि 'दोणिय सत्तावीसे जोयणसए' द्वे च सप्तविंशति योजनशते, सप्तविंशत्यधिक योजनशतद्वयमित्यर्थः 'तिण्णिय कोसे' त्रीन् क्रोशान् 'अट्ठावीसं च धणुसयं' अष्टाविंशतिं च धनु शतानि, 'तेरस अंगुलाई त्रयोदशाङ्गुलानि 'अद्धगुलं' अर्द्धमङ्गुलम् 'किंचि विसेसाहियं परिक्खेणं पन्नत्ते' किञ्चिद्विशेषा'केवइयं सव्वग्गेणं पन्नत्ते' आयामादि सब का प्रमाण मिलकर इसका पूर्ण प्रमाण कितना होता है ? यद्यपि आयाम-लंबाई, विष्कम्भ-चोडाई और परिक्षेप परिधि इन सबका प्रमाण पहिले कहदिया गया है, अतः पुनः इस सम्बन्ध में प्रश्न करना उचित नहीं है, परन्तु फिर भी उबेधादि क्षेत्र धर्मसंबंधी प्रश्न करण के प्रस्ताव को लेकर विस्मरणशील शिष्य के लिये इन प्रश्नों का उत्तर स्मरण कराने के निमित्त पुनः प्रश्न कर उसका उत्तर समझना यह परमोपकारी गुरुजनों की दृष्टि में उपादेय ही है इसीलिये यहां ऐसा प्रश्न गौतमस्वामीने किया है -इस के उत्तर में प्रभु कहते हैं-'गोयमा ! जंबुद्दीवे णं दीवे एगं जोयणसयसहस्सं आयामविक्खंभेण' हे गौतम! जम्बुद्वीप नाम का जो यह द्वीप है उसका आयाम और विष्कम्भ एक लाख योजन का है तथा 'तिष्णिजोयणसयसहस्साई सोलस य सहस्साई दोणिय सत्तावीसे जोयणसए तिणि य कोसे अट्ठावीसं तेरस अंगुलाई अद्धंगुलं किंचि विसेसाहियं परिक्खेवेणं परत्ते' इसका परिक्षेप प्रभा छ ? मन 'केवइयं सबगोणं पन्नत्ते' मायामा मयानु प्रमाण मजान मेनु પૂર્ણપ્રમાણ કેટલું હોય છે?જો કે આયામ-લંબાઈ વિકબ્લ-પહોળાઈ અને પરિક્ષેપપરિધિ આ બધાનું પ્રમાણ અગાઉ કહી દેવામાં આવ્યું છે આથી પુનઃ આ સમ્બન્ધમાં પ્રશન કર ઉચિત નથી પરંતુ આમ છતાં પણ ઉદ્ધધાદિક્ષેત્ર ધર્મસંબંધી પ્રશનકરણના પ્રસ્તાવને લઈને વિસ્મરણશીલ શિષ્યને માટે આ પ્રશ્નના જવાબ યાદ કરાવવાના નિમિત્તે પુનઃ પ્રશ્ન કરાવીને તેને જવાબ સમજાવ એ પરોપકારી ગુરૂજનની દષ્ટિમાં એ ઉપાય જ છે એટલે જ અહીં શ્રી ગૌતમસ્વામીએ આ પ્રશ્ન કર્યો છે--આના જવાબમાં प्रभुश्री ४३ छ-'गोयमा ! जंबुदीवेणं दीवे एग जोयणसयसहस्सं आयामविक्खंभे : गौतम ! જબૂદ્વીપ નામને જે આ દ્વીપ છે તેના આયામ તથા વિષ્કમ્ફ એક લાખ જનનું છે तया 'तिण्णिजोयणसयसहस्साई सोलस य सहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णि
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy