SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ अम्बूद्वीपप्रज्ञप्तिसूत्रे पल्योपमम् । 'ताराविमाणे देवाणं जहण्जेणं अट्ठभागपलियोवर्म' हे भदन्त ! ताराविमाने वसतां देवानां कियन्तं कालमायुरिति गौतमीय प्रश्ने भगवानाह-हे गौतम ! ताराविमाने वसतां देवानां जघन्येनाष्टभागपल्योपमम्, पल्योपमस्याष्टमो भाग इत्यर्थः, 'उक्कोसेणं चउभागपलियोवम' उत्कर्षेण चतुर्भागपल्योपमं स्थितिरिति, पल्योपमस्य चतुर्थों भाग इत्यथैः 'ताराविमाणे देवीणं जहण्णेणं अgभागपलिचोवर्म' ताराविमाने देवीनां जघन्येनाष्टभागपल्योपमं पल्योपमस्याष्टमो भागः । “उकोसेणं साइरेगं अट्ठभागपलियोवर्म' उत्कर्षेण सातिरेकमष्टभाग पल्योपमं पल्योपमस्याष्टमो भाग इति पञ्चदशं द्वारमिति।३१॥ एकत्रिंशत्सूत्रं व्याख्याय पोडशं द्वारं व्याख्यातुं द्वात्रिंशत्तमं सूत्रमाह-एएसिणं भंते !' इत्यादि, ___मूलम्-एएसि णं भंते! चंदिम सूरियगहणवत्त तारारूवाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! चंदिम सूरिया दुवे तुल्ला सम्वत्थोवा णक्खत्ता संखेज्जगुणा, गहा संखेज्जगुणा तारारूवा संखेजगुणा इति । जंबुद्दीवे णं भंते ! दीवे जहण्णपए बाउकोसपए वा केवइया तित्थयरा सव्वग्गेणं पन्नत्ता ? गोयमा ! जहपणपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सबग्गेणं पन्नत्ता। जंबुद्दीवेणं भंते ! दीये केवइया जहण्णपए वा उकोसपए वा चकवट्टी सव्वग्गेणं पल्योपय के कुछ अधिक चतुर्थ भागप्रमाण है 'ताराविमाणे देवाणं जहण्णेणं अट्ठभागपलिओवर्म' ताराविमान में रहने वाले देवों की जघन्यस्थिति एक पल्योपम के आठवें भाग प्रमाण है और 'नकोसेणं चउभागपलिओम' उत्कृष्ट स्थिति एक पल्यापम के चतुर्थभागप्रमाण है 'ताराविमाणे देवीणं जहन्नेणं अट्ठभागपलिओवम उकोसेणं साइरेगं अहभागपलिओवर्म' ताराविमान में रहने वाली देवियों की जघन्य स्थिति एकपल्य के आठवें भागप्रमाण है और उत्कृष्ट स्थिति एक पल्प के कुछ अधिक आठवें भाग प्रमाण है ॥३१॥ __पन्द्रहवां द्वार समाप्त ण्णेणं अदुभाग पलिओवमं तारा विमानमा २९ना हेवानी न्यस्थिति में पक्ष्योपभना मामा अमा छ भने 'उनकोसेणं चउभागपलिओवमं स्थिति ४ पक्ष्या५मन। यतुमा प्रभाएर छे 'ताराविमाणे देवीणं जहण्गेणं अदभागालिओवम उक्झोसेणं साइरेगं अदभागपलिओवर्म' ताराविभानमा २२नारी पायोनी स्थिति : ५८याना 206i ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટસ્થિતિ એકપલ્યના કઈક અધિક આઠમાં ભાગ પ્રમાણે છે. ૩૧ પંદરમું દ્વાર સમાપ્ત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy