SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ प्रकाोिका टोका-सप्तमवक्षस्कारः सू. ३१ चन्द्रस्याप्रमहिण्याः नामादिनिरूपणम् ५१७ __ सम्प्रति ग्रहविमानसूत्रमाह-'गह विमाणे देवाणं' इत्यादि, 'गहविमाणे देवाणं जहणणेणं चउभाग पलियोवमं ग्रहविमाने वसतां देवानां कियन्तं कालपर्यन्तमायुरिति प्रश्नः भगवानाह-ई गौतम ! ग्रहविमाने वसतां देवानां जघन्येन चतुर्भागपल्योपमं पल्योपमस्य चतुर्थोंभागः स्थितिः, 'उकोसेणं पलियोक्म' उत्कर्षेण ग्रहविमाने वसतां देवानामायुः पूर्ण पल्योपममिति । 'णक्खत्तविमाणे देवीणं जहण्णेणं चउभागपलियोवर्म' हे भदन्त ! नक्षत्रविमाने वसतां देवानामात्मरक्षकादीनां कियन्तं कालवायुरिति प्रश्ने भगवानाह-हे गौतम ! नक्षत्रविमाने वसतां देवानां जघन्येनायुः चतुर्भागपल्योपमं पल्योपमस्य चतुर्थो भागः । 'उकोसेणं अद्धपलियोवम' उत्कर्षेणार्द्धपल्योपममायु भवतीति । 'णक्खचविमाणे देवीणं जहपणेणं चउभागपलियोवमं' हे भदन्त ! नक्षत्रविमाने देखीनां जघन्येनायु श्चतुर्भागपल्योपमं पल्योपमस्य चतुर्थोभागः, 'उकोसेणं साहियं चउभागपलिओवमं' उत्कर्षेण साधिकं चतुर्भाग ग्रहविमान सूत्र कथन __ 'गहविमाणे देवाणं जहण्णेणं चउभाग पलिओवन' अब गौतमस्वामीने प्रभु से ऐसा पूछा-हे भदन्त ! ग्रहविमान में रहने वाले देवों की स्थिति कितनीहै ? तब प्रभु ने गौतमस्वामी से ऐसा कहा-हे गौतम ! ग्रहविमान में रहने वाले देवों की जघन्य स्थिति तो एक पल्योपम के चतुर्थभागप्रमाण है और 'उकोसेणं पलिओ. वर्म' उत्कृष्ट स्थिति पूर्ण एक पल्पोपम की है ‘णक्खत्तविमाणे देवाणं जहण्णेणं चउभागलओवमं उकोसेणं अद्धपलिओवर्म' नक्षत्र विमान में रहने वाले देवों की जघन्य स्थिति तो एक पल्योपम के चतुर्थभाग प्रमाण है और 'उत्कृष्ट स्थिति अर्धपल्योपम प्रमाण है 'णक्खत्तविमाणे देवीणं जहन्नेणं चउभागपलिभोवमं, उक्कोसेणं साहियं चउभागपलिओवर्म' नक्षत्रविमान में रहने वाली देवियों की जघन्यस्थिति एक पल्योपम के चतुर्थभाग प्रमाण है और उत्कृष्ट स्थिति एक | ગ્રહવિમાન સૂત્ર કથન 'गहविमाणे देवाणं जहण्णेणं चउभाग पलिओवमं' वे गौतमस्वाभी-ये प्रमु२ मा પ્રમાણે પૂછ્યું- હે ભદન્ત! ગ્રહવિમાનમાં રહેનારા દેવની સ્થિતિ કેટલી છે? ત્યારે પ્રભુએ ગૌતમસ્વામીને આ પ્રમાણે કહ્યું- હે ગૌતમ! ગ્રહવિમાનમાં રહેનારા દેવેની જઘન્ય સ્થિતિ तो मे पत्यापभन। यता प्रभार छ भने 'उक्कोसेणं पलिओनम' अट स्थिति ५ ४ पक्ष्यापभनी छे. 'णक्खत्तविमाणे देवाणं जहण्णेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवर्म' नक्षत्रविमानमा २९ना। वानी ४५न्य तिल मे पहये५मना यतु माग प्रभा छ भने अष्ट स्थिति अपक्ष्या५म प्रमाण छ. 'णखत्त विमाणे देवीणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं साहियं चउभागपलिओवमं' नक्षत्रविमानमा રહેનારી દેવીઓની જઘન્ય સ્થિતિ એક પોપમના ચતુર્થભાગ પ્રમાણ છે અને ઉત્કૃષ્ટस्थिति मे पक्ष्यायमन is qधारे या प्रमाण छ, 'ताराविमाणे देवाणं जह
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy