SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका-टीका-सप्तमवक्षस्कारः सू. ३१ चन्द्रस्यानमहिण्याः नामादिनिरूपणम् ५०५ प्रभा सेयं देवराजस्य-चन्द्रस्य प्रथमा अग्रमहिषी 'दोसिणाभा' ज्योत्स्नामा, सेयं द्वितीया पट्टराज्ञीचन्द्रस्य, 'अचिमाली' अचिशाली, इयं तृतीया चन्द्र देवस्य, 'पभंकरा' प्रभङ्करा सेयं चतुर्थी पट्टराज्ञी, ता एताश्चतस्त्रोऽयमहिष्यो भवन्ति, ज्योतिष्कराजस्य चन्द्रस्येति । 'तमओणं एगमेगार देवीए चत्तारि चत्तारि देवीसहस्साइं परिवारो परचो ततः खलु एकैकस्या देव्याश्वखारि चत्वारि देवीसहस्राणि परिवार प्रज्ञप्तः, तत्र एट्टराज्ञीनां चतुःसंख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्याः देव्याः चत्वारि सहस्राणि परिवारः प्रज्ञप्त:-कथितः अर्थात् एकैका अग्रमहिषी चतुर्णा चतुर्णा देवीसहस्त्राणां पट्टराज्ञी भवतीति।। सम्प्रति तासामग्रमहिषीणां विकुर्वणा सामर्थ्य दर्शयितुमाह-'पहू णं ताओ इत्यादि, 'पहू णं ताओ एगमेगा देवी' प्रभुः खलु सा एकैका देवी, तत्र प्रभुः-समर्था 'ण' वाक्यालङ्कारे, 'ताओ' इत्यत्र बहुवचन मेकवचने सा-इत्थंभूता सा अग्रमहिषी 'अन्नं देवीसहस्सं विउवि. त्तए' अन्यं-सातिरिक्तं देवीसहस्रं विकुषितुम् एतादृशी खलु अग्रपहिषी परिचारणसमये तादृशी ज्योतिष्कराजस्य चन्द्रस्येच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुवितुम्, 'एवामेव सपुव्वावरेणं सोलस देवीसहस्सा' एवमेव स्वाभाविकमेव पुनरेवम्-उक्तमकारेणैव है और यह देवराज चन्द्र की प्रथमा अग्रमहिषी का नाम अचिमाली है और चतुर्थी अग्रमहिषी का नाम प्रभंकरा है। 'तभोणं एगमेगाए देवीए चत्तारी २ देवी सहस्साणि परिवारो पन्नसाओ' एक २ पट्ट देवी का परिवार चार २ हजार देवियों का है 'पहणं ताओ एगमेगा देवी अन्नं देवीसहस्सं विचित्तए' हे भदन्त क्या एक २ पट्टदेवी में ऐसी षिकुर्वणा करने की शक्ति है कि वे परिचारणा के समय में ज्योतिष्क राज चन्द्र की इच्छा को प्रास करके अपने जैसे रूपवाली अन्य एक हजार देवियों को उत्पन्न कर सके ? हां, गौतम ! उन चारों पह देवियों में ऐसी शक्ति है कि वे अपनी विकर्वणा शक्ति से अपने जैसी रूपवाली एक हजार देवियों की परिचारणा के समय में ज्योतिष्कराज चन्द्र की इच्छा को प्राप्त छे-'चंदणभा, दोसिणाभा, अच्चिमाली, पभंकरा' यन्द्रप्रसा-मेनी शारी२४ ४ान्ति यन्द्रनी પ્રભા જેવી છે અને તે દેવરાજ ચન્દ્રની પ્રથમા અમહિષી છે, બીજી અગમહિલી ત્સાનાભા છે. ત્રીજી અગમહિણીનું નામ અચિંમાલી છે અને ચોથી પટ્ટરાણીનું નામ प्रम'२॥ छे. 'तओणं एगमेगाए देवीए चत्तारि २ देवी सहस्साणि परिवारो पन्नत्ताओं - वीना परिवार यार यार हु२ विमाना छ. 'पहूणं ताओ एगमेगा देवी अम्नं देवीसहस्सं विउवित्तए' त | शुमे४-४ पट्टदेवीमा मेवी ( वय ४२वानी શક્તિ છે કે તેઓ પરિચારણાના વિચારણામાં તિષ્કરાજ ચન્દ્રની ઈચ્છાને પ્રાપ્ત કરીને પોતાના જેવી રૂપવાળી અન્ય એક હજાર દેવી ને ઉત્પન્ન કરી શકે ? હા, એમ T. તે ચારે પટ્ટદેવીમાં એવી શક્તિ છે કે પિતાની વિકુવણ શક્તિથી પિતાના જેવા રૂપવાળી એક હજાર દેવીઓની, પરિચારણાના સમયે જ્યોતિષ્કરાજ ચન્દ્રની ઈચ્છાને પ્રાપ્ત .
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy