SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू. २६ मास परिसमापनक्षत्र निरूपणंं કરી , नक्षत्राणि नयन्ति - परिसमापयन्तीति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दिणिक्खत्ता पेंति' त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयमासं नयन्ति परिसमापयन्ति, तानि कानि त्रीणि नक्षत्राणि तत्राह - 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - 'उत्तरभवया रेवई अस्सिणी', उत्तरभाद्रपदा रेवती अश्विनी, एतानि त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयमाश्विनमासं परिसमापयन्तीति तत्र कानि-कियन्ति दिनानि क्षपयन्तीति जिज्ञासायां तदर्शयितुमाह- 'उत्तरभद्दवया' इत्यादि, 'उत्तरभद्दवया चउदसराईदिए णेइ' उत्तरभद्रपदा नक्षत्र माश्विनमासस्य चतुर्दश रात्रिंदिवं नयति - परिसमापयति- 'रेवई पण्णरस' रेवती नक्षत्रमाश्विन मासस्य पञ्चदश रात्रिंदिवं नयति, परिसमापयति 'अस्सिणी एगं' अश्विनी नक्षत्रमाविन मासस्य एकं दिनं परिसमापयति तदेवं तदेतानि त्रीणि नक्षत्राणि वर्षाकालस्य तृतीयं मासं परिसमापयन्तीत्यर्थः 'तंसि च णं मासंसि ' तस्मिंश्च खलु मासे ' दुवाल संगुलपोरिसीए छायाए सूरिए अणुपरियट्टार' द्वादशाङ्‌गुलपौरुष्या द्वादशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपर्यटते- अनुपरावर्तते - एतदेवाह - 'तस्स' इस्यादि, 'तस्स मासस्स चरिमे दिवसे' प्रभु कहते हैं - 'गोमा ! तिष्णि णक्खत्ता र्णेति' हे गौतम! तीन नक्षत्र परिसमाप्त करते हैं, तं जहा' उन नक्षत्रों के नाम इस प्रकार से हैं- 'उत्तरभद्दवया रेवई अस्सिणी' उत्तर भाद्रपदा, रेवती और अश्विनी । इन नक्षत्रों में कौन २ नक्षत्र कितने २ अहोरातों को समाप्त करते हैं, इस जिज्ञासा को समाप्त करने के नि. मित्त सूत्रकार कहते हैं - 'उत्तरभद्दवया, चउद्दसराईदिए णेइ' उत्तरभाद्रपदा नक्षत्र आश्विन मास के १४ अहोरातों को समाप्त करते हैं 'रेवई पण्णरस' रेवती नक्षत्र १५ अहोरातों को समाप्त करते है 'अस्सिणी एगं' अश्विनी नक्षत्र आश्विनमास के १ दिन रात को समाप्त करता है। तंसि च णं माप्तंसि दुबालसंगुलपोरिसीए छायाए सूरिए अणुपरियहद्द' इस आश्विन महीने में द्वादश अंगुल अधिक पौरुषी छाया से युक्त हुआ सूर्य परिभ्रमण करता है । इसतरह 'तस्स णं मासस्स रमे दिवसे लेहडा तिरिण पयाई पोरिसी भव' इस आश्विनमास के अन्तिम तिणि णक्खत्ता णेंति' हे गौतम! त्रयु नक्षत्र परिसमाप्रे छे. 'तं जहा' ते नक्षत्राना नाभ या प्रमाणे छे-‘उत्तरभदवया रेवई अस्सिणी' उत्तरभाद्रपदा देवती भने अश्विनी આ નક્ષત્રામાં કયા કયા નક્ષત્ર કેટકેટલી અહારાત્રિને સમાપ્ત કરે છે એ જિજ્ઞાસાને संतोषवा निमित्ते सूत्रार डे छे–'उत्तरभद्दवया चउदसराईदिए णेइ' उत्तरालाद्वयः नक्षत्र मासी भासनी १४ महारात्रिय्याने समाप्त हरे छे. 'रेवई पण्णरस' रेवती नक्षत्र १५ - रात्रिमाने समाप्त रे छे. 'अस्सिणी एगं' अश्विन नक्षत्र अश्विन भासना १ दिवस रातने सभाप्त ४रे छे. ‘तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ' भा અશ્વિનમાસમાં ખાર આંગળ અધિક પૌરૂષીરૂપ છાયાથી યુક્ત થયેલ સૂય પરિભ્રમણ કરે छे. या रीते 'तस्स मासस्स चरिमे दिवसे लेहडाई तिष्णि पयाई पोरिसी भाइ' आ अश्विन
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy