SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारासू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ४१७ . फगुनी नक्षत्रस्य पञ्चदशत्यात्, एतद् भाद्रपदमासमधिकृत्य ज्ञातव्यम्, यदा खलु फाल्गुनी पूर्णिमा उत्तरफल्गुनी नक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्उपदी उत्तरभाद्रपदा नक्षत्र युक्ता भवतीति प्रश्नः, गगतानाह-'हंता' इत्यादि, 'हंता गोयमा ! तं चेव' हन्त गौतम ! तदेव हे गौतग! यथा तर प्रश्न उत्तरमपि तदेव अर्थात् यदा-उत्तरभाद्रपदा नक्षत्र युक्ता पूर्णिमा भवति तदा पाश्चात्या अमावास्या उत्तरफलानी नक्षत्रयुक्ता भवति, यदा चोत्तरफल्गुनीक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्ठपदी-उत्तरभाद्रपदा युक्ता भवति, उत्तरफल्गुनीनक्षत्रादारभ्य पूर्वमुत्तरभाद्रपदानक्षत्रस्य चतुर्दशत्वादिति ॥ लाघवमभिप्रेत्याति देशमाह-एवं' इत्यादि, "एवं एएणं अभिलावेणं इमाओ पुणिमाओ अमावासाओ गेयफाल्गुनी नक्षत्र से युक्त होती है क्या ? क्यों कि उत्तर भाद्रपदा नक्षत्र से लेकर उत्तर फाल्गुनी नक्षत्र १५ चा नक्षत्र है यह भाद्रपदमास की अपेक्षा से जानना चाहिये, और जब फाल्गुनी पूर्णिमा-उत्तर फल्गुनी नक्षत्र से युक्त पौर्णमासी होती है तब अमावास्या प्रोष्ठपदी-उत्तर भाद्रपदा नक्षत्र से युक्त होती है क्या इसके उत्तर में प्रभु कहते हैं-'हंता,.गोयमा ! तं चेव' हां, गौतम ! ऐसा ही होता है-अर्थात् तुम्हारा जैसा प्रश्न है उसका उत्तर भी वही है । इस तरह जिस काल में उन्तरभाद्रपदनक्षत्र से युक्त पूर्णिमा होती है उस समय पाश्चात्य अमावास्या उत्तरफल्गुनी नक्षत्र से युक्त होती है और जब उत्तर फल्गुनी नक्षत्र से युक्त पौर्णमासी होती है तब अमावास्या प्रौष्ठपदी- उत्तरभाद्रपदा नक्षत्र से युक्त होती है क्यों कि उत्तर फाल्गुनी नक्षत्र से लेकर उत्तर भाद्रपदा नक्षत्र १४ वां नक्षत्र है अब लाघवार्थ अतिदेश का कथन करते हुए सूत्रकार कहते हैं 'एवं एएणं अभिलावेणं इमाओ पुणिमाओ अमावासाओ यव्वाओ' इसी નક્ષત્રથી યુક્ત પર્ણમાસી હોય છે તે સમયે પાશ્ચાત્યા અમાવાસ્યા ઉત્તરફાગુની નક્ષત્રથી યુક્ત હોય છે શું? કારણ કે ઉત્તરભાદ્રપદા નક્ષત્રથી લઈને ઉત્તરફાગુની નક્ષત્ર પંદરમું નક્ષત્ર છે. આ ભાદ્રપદની અપેક્ષાએ જાણવું જોઈએ. અને જ્યારે ફાલ્ગની પૂર્ણિમા ઉત્તફશુની નક્ષત્રથી યુક્ત પર્ણમાસી હોય છે ત્યારે અમાવાસ્યા પ્રૌષ્ઠ પદી ઉત્તરભાદ્રપદા नक्षत्रथा युद्धत डाय छ शु? मान मभ प्रभु ४ छ–'हंता, गोयमा तं चेव' हो, ગૌતમ! આ પ્રમાણે જ થાય છે–અર્થાત્ તમારે જે પ્રશ્ન છે તેને જવાબ પણ તે જ છે. આ રીતે જે કાળમાં ઉત્તરભાદ્રપદ નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે તે સમયે પાશ્ચાત્ય અમાવાસ્યા ઉત્તરફાલગુની નક્ષત્રથી યુક્ત હોય છે અને જ્યારે ઉત્તરફાળુની નક્ષત્રથી યુક્ત પર્ણમાસી હોય છે ત્યારે અમાવાસ્યા પ્રૌષ્ઠપદી-ઉત્તરભાદ્રપદા નક્ષત્રથી યુક્ત હોય છે કારણ કે ઉત્તરફાળુની નક્ષત્રથી લઈને ઉત્તરભાદ્રપદા નક્ષત્ર ચૌદમું નક્ષત્ર છે. હવે લાઘવાર્થ भातशिनु ४थन ४२ता सूत्रा२ ४३ छ-'एवं एएणं अभिलावेणं इमाओ पुण्णिमाओ अमावासाओ णेयव्याओ' मा पूर्वात ४थन पद्धति अनुसार या पक्ष्यभार पूविभागाने ल०५३
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy