________________
४१६
अम्बुद्वीपप्राप्तिसूत्रे भवति, यहा खलु माघी मपानक्षत्रयुक्ता पूर्णिमा तदा खलु पाश्चात्या अमावस्या श्रातिष्ठी श्रविष्ठा युक्ता भवति, इत्यादि सर्वप्रश्नरदेव उत्तरम्, वक्तव्यं प्रश्नस्यैव स्वीकारात्, अयं नाव:अत्र खलु व्यवहारनयातेन यस्मिन् नक्षत्रे पूर्णिमा भवति तदा अक्तिनी अमावास्या माधी मधानक्षत्रयुका भवति, श्रविष्ठा नक्षत्रादारभ्य भवानक्षत्रस्य पूर्व चतुर्दशत्वात्, एतत्सर्वं श्रावणमासमधिकृत्य ज्ञातव्यम् । यदा खल्लु भदन्त ! माघी मघानक्षत्रयुक्ता पूर्णिमा भवति तदा श्राषिष्ठी श्रविष्ठा नावयुका पाथात्या अमावस्या भवति, मधानक्षत्रादारभ्य पूर्व विष्ण नक्षत्रय पञ्चदशवार इदंतु माघमधिकृत्य ज्ञातव्यम् इति । 'जयाणं भने ! पोहाई पुणिमा भाइ तयाणं फग्गुणी अमावासा भवइ जयाणं फग्गुणी पुण्णिमा भवइ तयाणं पोवई अमावासा भवई' यदा खलु भदन्त ! प्रौष्ठगदी उत्तरभाद्रपदायुक्ता पौर्णमासी भवति तदा खल्ल पाश्चात्या अमावास्या फाल्गुनी उत्तरफल्गुनी नक्षत्र युक्ता भवति तिम् उत्तरभाद्रपदात् आरभ्य पूर्वमुत्तरहोती है जय भवानक्षेत्र से युक्त पूर्णिमा होती है तब पाचात्य अमावास्या श्रवण नक्षत्र से युक्त होती है इत्यादि सब प्रश्न की तरह ही यहां उत्तर के रूप में कहलेना चाहिये क्योंकि प्रश्नों की स्वीकृति ही उनकी उत्तर रूप होती है इसका भाव ऐसा है यहां व्यवहारनय के मतानुसार जिस नक्षत्र में पूर्णिमा होती है तब अर्याक्तनी अमावास्या अघानक्षत्र से युक्त होती है क्यों कि अविष्ठा नक्षत्र से लेकर मधानक्षत्र चौदहवां नक्षत्र है यह सब श्रावणमास को लेकर कहा गया जानना चाहिये और जब मघा नक्षत्र से युक्त पूर्णिमा होती है तब पाश्चात्या आमावास्या प्रवण नक्षत्र से युक्त होती है क्यों कि मघानक्षत्र से लेकर अविष्ठा नक्षत्र १५ वा नक्षत्र है यह कथन माघमास को लेकर कहा गया जानना चाहिये 'जयाण मंते ! पोट्टवई पुषिणमा भवह, तया णं फाल्गुणी अमावासाभवइ.' हे सदन्त ! जिस काल में प्रौष्ठपड़ी-उत्तरभाद्रपदा नक्षत्र से युक्त पौर्णमासी होती है उस समय पाश्चात्या अमावास्या उत्तर શ્રવણ નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે તેની પછી આવતી અમાવાસ્યા મઘા નક્ષત્રથી યુક્ત હોય છે. જ્યારે મઘા નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પાશ્ચાત્ય અમાવાસ્યા શ્રવણ નક્ષત્રથી યુક્ત હોય છે વગેરે બધાં પ્રશ્નોની જેમ જ અહીં જવાબ તરીકે કહેવા જોઈએ કારણ કે પ્રશ્નોની સ્વીકૃતિ જ તેમના જવાબ રૂપ હોય છે. આનો ભાવ આ પ્રમાણે છે–અહીં વ્યવહારનયના મતાનુસાર જે નક્ષત્રમાં પૂર્ણિમા હોય છે ત્યારે અક્તની અમાવાસ્યા મઘા નક્ષત્રથી યુક્ત હોય છે કારણ કે વિષ્ઠા નક્ષત્રથી લઈને મઘાનક્ષત્ર ચૌદમું નક્ષત્ર છે. આ બધું શ્રાવણ માસને કેન્દ્રમાં રાખીને કહેવામાં અાવ્યાનું માનવું જોઈએ અને જ્યારે મઘા નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પાશ્ચાત્યા અમાવાસ્યા શ્રવણનક્ષત્રથી યુક્ત હોય છે કારણ કે મઘા નક્ષત્રથી લઈને શ્રવિષ્ઠાનક્ષત્ર પંદરમું નક્ષત્ર છે એ વિધાન भा५ भासन / ४२वामा मान्यु छ तेभ यु. २. 'जयाणं भंते ! पोटुवई पुणिमा भाइ तयाणं फग्गुणी अमावासा भवई' महन्त ! २ अणे प्रोपही-उत्तराद्रपट