SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ अम्बूद्वीपप्रतिरो कुलोपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन युक्ता कुलोपकुलेन युक्ता अमावास्या युक्तेति वक्तव्यं स्यात्-शिष्येभ्यस्तथा प्रतिपादयेदिति । _ 'एवं माहीए फग्गुणीए आसाढीए' एवम्-पूर्वोक्तप्रकारेण माध्या माघमासभाविन्या अमावास्यायाः फालगुन्या:-फाल्गुनमासमाविन्या अमावास्यायाः तथा आपाढया आपाढ. मासमाविन्या अमावास्यायाः 'कुलं वा उपकुलं वा कुलोवकुलं वा' कुलं वा युनक्ति, उपकुलं वा युनक्ति, कुलोपकुलं वा युनक्ति, इति वक्तव्यम्, 'अवसेसियाणं कुलं वा उपकुलं या जोएइ' अवशेपिकाणां पौच्याश्चैत्रमासमाविन्या वैशाखमासमाविन्याः ज्येष्ठमासभाविन्या श्चामावास्यायाः कुलं वा युनक्ति उपकुलं वा युनक्ति न कुलोपकुलं लभते इत्यदिक्रमेण पूर्ववदेव सर्वं वक्तव्यमिति ॥ __ अथ सन्निपातद्वारमाह-'जयाणे भंते !' इत्यादि, तत्र सन्निपातो नाम पौर्णमासी नक्षत्रात् अमावास्यायाम्-तथा अमावास्यानक्षत्रात् पूर्णिमायां नक्षत्रय नियमेन सम्बन्धः, एताकरता है इस तरह मार्गशीर्षी अमावस्या को कुलसंज्ञक नक्षत्र, उपकुल संज्ञक नक्षत्र और कुलोपकुल संज्ञक नक्षत्र अपने से युक्त करते हैं-इसलिये वह कुल से उपकुल से और कुलोपकुल से युक्त हुई है ऐसा अपने शिष्यों को समझाना चाहिये । 'एवं माहीए फग्गुणीए आसाढीए' इसी पूर्वोक्त कथन के अनुसार माघ मास भाविनी अमावास्या को, फाल्गुन मासभाविनी अमावास्या को और आषाढमास भाविनी अमावास्या को कुलसंज्ञक नक्षत्र, उपकुल संज्ञक नक्षत्र और कुलोपकुल संज्ञक नक्षत्र व्याप्त करते हैं ऐसा कहना चाहिये 'अवसेसिया णं कुलं वा उपकुलं वा जोएह' तथा बाकी की पौषी अमावास्या को, चैत्रमास की अमावास्या को वैशाख मास की अमावास्या को, ज्येष्ठमाल को अमावास्या को, कुलसंज्ञक एवं उपकुल संज्ञक नक्षत्र-ये दो नक्षत्र ही व्याप्त करते हैं कुलोपकुल संज्ञक नक्षत्र नहीं व्याप्त करते हैं इत्यादि क्रम से पूर्व की तरह सष कथन यहां पर कहलेना चाहिये શીવ અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર ઉકુલસંજ્ઞક નક્ષત્ર અને કુપકુલસંજ્ઞક નક્ષત્ર પિતાનાથી યુક્ત કરે છે. આથી તેને કુલથી ઉપકુલથી તથા કુલપકુલથી યુક્ત હોવાનું કહેवामां मापी छे से प्रभारी पोताना शिष्यसमुहाय सभ . 'एवं माहीए फग्गुणीए आसाढीए' मा पूत ४थन अनुसार भाध भासमाविनी अमावास्याने, शगुनमास ભાવિની અમાવાસ્યાને અને અષાઢ માસભાવિની અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર ઉપકુલ ४ नक्षत्र भने ५सस नक्षत्र व्यापत ४२ छ सम य . 'अवसेसियाणं कुलं वा उबकुलं वा जोएइ' तथा माडीनी पौषी अमावास्यान कौत्र भासनी अमावास्याने, જયેષ્ઠ માસની અમાવાસ્યાને કુલસંજ્ઞક અને ઉપકુલસંજ્ઞક નક્ષત્ર એ બે નક્ષત્ર જ વ્યાસ કરે છે. કુપકુલસંજ્ઞક નક્ષત્ર વ્યાપ્ત કરતા નથી ઈત્યાદિ ક્રમથી પૂર્વની જેમ બધું કથન અત્રે કહી લેવાનું છે.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy