SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ४३ उपसंहारमाह-पोवइण्ण' इत्यादि, 'पोटवइण्णं अमावासं जाव वत्तव्य सिया' पौष्ठपदी खल्लु अमावास्यां कुलं युनक्ति, उपकुलं युनक्ति कुछेन वा युक्ता उपकुलेन वा युक्ता प्रौष्ठपदी अमावास्या युक्तेति वक्तव्यं स्थाव-स्वशिष्येभ्यः प्रतिपादयेदिति । 'मग्गसिरिणं तं चैव कुलं मूले णक्खत्ते जोएइ उपकुलं, जेट्ठा कुलोवकुलं अणुराहा जाव जुत्तत्ति पत्तव्यं सिया' हे भदन्त ! मार्गशीर्षों खलु अमावास्यां कुझं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति, तत्र कुलं युञ्जत् मूलनक्षत्रं युनक्ति, उपकुलं वा युञ्जत् ज्येष्ठा नक्षत्र युनक्ति, कुलोपकुलं वा युञ्जदनुराधा नक्षत्रं युनक्ति, प्रौष्ठपदा अमावास्या कुलं वा युनक्ति उपकुलं वा युवक्ति, कुलोपकुल संज्ञक नक्षत्र उसे अपने द्वारा युक्त नहीं करते हैं । 'पोहवइण्णं अमावासं जाव वत्तवं सिया' इस तरह प्रौष्ठपदी अमावास्या को कुल संज्ञक नक्षत्र और उपकुलसंज्ञक अपने से युक्त करते हैं, इसलिये वह कुलसंज्ञा नक्षत्र और उपकुल संज्ञक नक्षत्र से युक्त हुई कही गई है इस प्रकार से अपने शिष्य के लिये समझाना चाहिये 'मग्गसिरिण तं चेव कुलं मूले णक्खत्ते जोएइ, उवकुलं जेठा, कुलोवकुलं अणुराहा जाव वत्तव्वं सिया' हे भदन्त ! मार्गशीर्षी अमावास्या को कुलसंज्ञक नक्षत्र अपने से युक्त करते हैं ? या उपकुलसंज्ञक नक्षत्र युक्त करते हैं ? अथवा कुलोपकुल नक्षत्र अपने से युक्त करते हैं ? उत्तर में प्रभु ने कहा है-हे गौतम ! मार्गशीर्षी अमावास्या को कुलसंज्ञक नक्षत्र भी युक्त करते हैं, उपकुल संज्ञक नक्षत्र भी युक्त करते हैं, एवं कुलोपकुल संज्ञक नक्षत्र भी युक्त करते हैं जब कुलसंज्ञक नक्षत्र युक्त करते हैं-तब उनमें एक मूलनक्षत्र उसे युक्त करता है और जब उपकुल संज्ञक नक्षत्र उसे युक्त करता है-तब उसमें ज्येष्ठा नक्षत्र उसे युक्त करता है तथा जब कुलोपकुल संज्ञक नक्षत्र युक्त करता है तब उसमें अनुराधा नक्षत्र युक्त છે–ત્યારે તેમનામાંથી પૂર્વકાળુની નક્ષત્ર તેને પિતાની સાથે યુક્ત કરે છે. કુપકુલસંજ્ઞક नक्षत्र पाताना द्वारा युत ४२ता नथी 'पादुवइण्णं अमावासं जाव वत्तव्वं सिया' मा રીતે પ્રૌઠપદી અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર અને ઉપકુલસંજ્ઞક નક્ષત્રથી યુક્ત થયેલી पामा भावी छ से भुस पोताना शिष्याने समत . 'मग्गसिरिणं । चेव कुलं मूले णक्खत्ते जोएइ उपकुलं जेट्ठा कुलोक्कुलं अणुराहा जीव वत्तव्वं सियो' ભદન્ત ! માર્ગશીર્ષ અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર પિતાનાથી યુક્ત કરે છે? અથવા ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ? અથવા કુલપકુલસંજ્ઞક નક્ષત્ર ? ઉત્તરમાં પ્રભુ કહે છે-- હે ગૌતમ! માર્ગશીવી અમાવાસ્યાને કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે, ઉપકુલસંજ્ઞક નક્ષત્ર પણ યુક્ત કરે છે તેમજ કુપકુલસંજ્ઞક નક્ષત્ર પણ યુક્ત કરે છે. જ્યારે કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ત્યારે તેમનામાંથી એક ભૂલ નક્ષત્ર તેને યોગ કરે છે અને જ્યારે ઉપકુલસંજ્ઞા નક્ષત્ર તેને યુક્ત કરે છે ત્યારે તેમાં જયેષ્ઠા નક્ષત્ર તેને યુદ્ધ કરે છે તથા જ્યારે કુલેકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ત્યારે તેમાં અનુરાધા નક્ષત્ર જોડાય છે. આવી રીતે માર્ગ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy