SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ટર્ટ जम्बूद्वीपमति छिन्नस्य पट् पष्टिभागेषु शेषेषु प्रथमाऽमावास्या सप्ततिमुपयावीति, एवं सर्वास्वपि अमावास्यासु करणं भावनीयम् । अत्र पूर्णिमा प्रकरणे यदमावास्याकरणं कथितं तद करणगाथानुरोधेन तथा युगादौ अमावास्यायाः प्राथम्येन चेति ॥ अथ प्रस्तुत पूर्णिमा प्रकरणं विचार्यते- तथाहि 'इच्छा पुणिमाणियो अवहारोऽत्थ होइ काययो। तं चेव सोहणगं अभिईयाइं तु कायचं ॥१॥ सुद्धमि य सौहणगे जं सेसं तं हवेज णक्खत्तं । तत्थय करेर उडुप पडिपुण्ण पुणिमं विमलं ।।२।। इच्छापूर्णिमा गुणितोऽवधार्यः सोऽर्थों भवति कर्तव्यः । तं चैव शोधनकमभिनितादितु कर्तव्यम् ॥१॥ शुद्धे च शोधन के गत शेपं तद्भनेनक्षत्रम् । तत्र च करोति उडुपतिः परिपूर्णा पूर्णिमां विमलाम् ।।२॥ इतिच्छाया, ____ यथापूर्वममावास्या चन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिः कथितः स एवात्रापि-पौर्ण अश्लेषा नक्षत्र के एक मुहूर्त में और एक मुहूर्त के ४० द्वाषष्ठि भागों में और सप्तषष्टि से छिन एक द्वाषष्ठि भाग के शेष ६६ भागों में प्रथमा अमावास्या समाप्त होती है । इसी प्रकार समस्त अमावास्याओं के सम्बन्ध में भी करण का विचार कर लेना चाहिये, यहां पूर्णिमा के प्रकरण में जो अमावास्याकरण कहा गया है वह करण गाथा के अनुरोध को एवं युग की आदि में अमावास्या के प्राथम्य को लेकर कहा गया है। प्रस्तुत पूर्णिमा के प्रकरण का विचार इच्छा पुण्णिमगुणियो अबहारोऽत्थ होइ कायन्यो। तं चेव सोहणगं अभिईयाइं तु कायव्वं ॥१॥ सुद्धंमि य सोहणगे जं सेसं तं हवेज्ज णक्खतं । तत्थ य करेइ उडुवइ पडिपुण्णं पुण्णिमं विमल ॥२॥ जिस प्रकार पूर्व में अमावास्या और चन्द्र नक्षत्र के परिज्ञान के निमित्त अवधार्य राशि कही गई है वैसी ही वह अवधायै राशि यहां पर भी पौर्णमासी બાસઠ ભાગના શેષ ૬૬ ભાગમાં પ્રથમ અમાવાસ્યા સમાપ્ત થાય છે. એવી જ રીતે સમસ્ત અમાવાસ્યાઓના સમ્બન્ધમાં પણ કરણને વિચાર કરી લેવું ઘટે અહીં પૂર્ણિમાના પ્રકરણમાં જે અમાવસ્યાકરણ કહેવામાં આવ્યું છે તે કરણગાથાના અનુરાધને તથા યુગની આદિમાં અમાવાસ્યાના પ્રાધાન્યને લઈને કહેવામાં આવ્યું છે. પ્રસ્તુત પૂર્ણિમાના પ્રકરણને વિચાર– इच्छा पुण्णिमगुणियो अवहारोऽत्थ होइ कायव्यो । तं चेव सोहणगं अभिईयाइं तु कायव्वं ॥१॥ सुद्धंमि य सोहणगे जं सेसं तं हवेज्ज णखत्तं । तत्थ य करेइ उडुवइ पडिपुण्णं पुण्णिमं विमलं ||२|| જેવી રીતે પૂર્વે અમાવસ્યા અને ચન્દ્રનક્ષત્રના પરિજ્ઞાનના નિમિત્ત અવધાર્ય રાશિ કહેવામાં આવી છે એવી જ અવધાર્યરાશિ અહીં પણ પર્ણિમાસી અને ચન્દ્રનક્ષત્રની પરિ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy