SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७४ ... ... .... .... . . .. जम्मूद्वीपप्रतिको भवति, 'साई उवकुलं' स्वातीनामकं नक्षत्रमुपकुलसंज्ञकं भवति 'जेहा उपकुलं' ज्येष्ठानामकं नक्षत्रमुपकुलसंज्ञकं भवति, 'पुव्वासाढा उपकुलं' पूर्वापाढानामकं नक्षत्रमुपकुलसंज्ञकं भवति, तदेतानि श्रवण पूर्वभद्रपदा रेवती भरणी रोहिणी पुनर्वसू अश्लेपा पूर्वफल्गुनी हस्त स्वाती ज्येष्ठा पूर्वाषाढा नक्षत्राणि द्वादशसंख्यकानि उपकुलसंज्ञकानि समाख्यातानीति ॥ संप्रति कुलोपकुलसंज्ञानक्षत्राणि नामग्राहं दर्शयितुमाह-'चत्तारि' इत्यादि, 'चत्तारि कुलोवकुला' चत्वारि-चतु:-संख्यकानि नक्षत्राणि कुलोपकुलानि-कुलोपकुलसंज्ञकानि भवन्ति । तान्येव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'अभिई कुलोवकुला' अभिजिनक्षत्रं कुलोपकुलम्-कुलोपकुल संज्ञकं भवति 'सयभिसया कुलोवकुला' शतभिषा नक्षत्रं कुलोपकुलं कुलोपकुलसंज्ञकं भवति 'अदा कुलोचकुला' आर्टानक्षत्रं कुलोपकुलम्-कुलोपकुळसंज्ञकं भवति । ___ अथ एतेषां नक्षत्राणां कुलादि संज्ञाकरणे किं प्रयोजनमिति चेत-अत्रोच्यते-फलितशास्त्रेषु कुलादिसंज्ञयाः प्रयोजनदर्शनात् तथाहि "पूर्वेषु जाता दातारः संग्रामे स्थायिनां जयः। अन्येषु अन्य सेवा यायिनां च सदा जयः १" इत्यादि । संज्ञक नक्षत्र है जेठो उपकुलं' ज्येष्ठा नक्षत्र उपकुल संज्ञक नक्षत्र है 'पुव्वासादा उपकुलं' पूर्वाषाढा नक्षत्र उपकुल संज्ञक नक्षत्र है इस तरह श्रवण से लेकर पूर्वा पाढा तक के ये सब नक्षत्र उपकुल संज्ञक नक्षत्र है कुलोपकुल संज्ञक नक्षत्रों के नाम इस प्रकार से हैं-'चत्तारी कुलोवकुला' कुलोपकुल संज्ञक नक्षत्र चार हैं ऐसा पहिले प्रकट किया गया है-'तं जहा' सो उनके नाम इस प्रकार से हैं 'अभिई कुलोचकुला' अभिजित् नक्षत्र कुलोपकुलसंज्ञक नक्षत्र है 'सयभिसया कुलोघकुला' शतभिषक् नक्षत्र कुलोपकुल संज्ञक नक्षत्र है 'अदा कुलोवकुला' आर्द्रा नक्षत्र कुलोपकुल संज्ञक नक्षत्र है 'अणुराहा कुलोचकुला' अनुराधा नक्षत्र कुलोपकुल संज्ञक है __ अव सूत्रकार इस बात को प्रकट करते हैं कि इन नक्षत्रों की जो कुल उपछ. 'जेहा उपकुलं' ये नक्षत्र ५४३ स नक्षत्र छे. 'पुवासाढा उवकुलं' पूर्वाषाढा નક્ષત્ર ઉપકુલ સંજ્ઞક નક્ષત્ર છે. આ રીતે શ્રવણથી લઈને પૂર્વાષાઢા સુધીના આ બધાં नक्षत्र पर संज्ञ: नक्षत्र छे. सास सज्ञ४ नक्षत्रानो नाम मा प्रभारी छ-'चत्तारि कुलोवकुला' ५५ नक्षत्र यार छ मे मा ५४८ ४२वामी माव्युठे-'तं जहा' तमना नाम मा प्रमाणे छे-'अमिईकुलोवकुला' समिति नक्षत्र सोप सज्ञ४ नक्षत्र छ. 'सयभिसया कुलोवकुला' शतभिषा नक्षत्र आपस सज्ञ४ नक्षत्र छ 'अदा कुलोवकुला' मा नक्षत्र ५४८ स नक्षत्र छ. 'अणुराहा कुलोवकुलं' भनुराधा नक्षत्र पर સુક છે. હવે સૂત્રકાર એ કથન પ્રકટ કરે છે કે આ નક્ષત્રની જે કુલ ઉપકુલ આદિ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy