SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३७३ कुलोकुली' यानि नक्षत्राणि उपकुलसंज्ञकनक्षत्राणा मधस्तनानि त नि कुलोपकुलानि नक्षत्राणि, तानि 'अभिजिसय अद्द अणुराहा' अभिजित् शतभिषक् आद्री अनुराधेति १॥ सम्प्रति-उपकुल संज्ञकनक्षत्रनामग्राहं दर्शयितुमाह-'वारस उपकुला' इति, 'वारस उवकुला' द्वादशोपकुलानि द्वादशसंख्यक नक्षत्राणि उपकुलसंज्ञकानि भवन्ति, तान्येव द्वादशनक्षत्राणि दर्शयितुमाह-'तं जहा' इत्पादि, 'तं जहा' तद्यथा-'सवणो उबकुलं' श्रवण उपकुलम् श्रवणनक्षत्र मुपकुलसंज्ञकं भवति, 'पुन्यमदवया उपकुलं' पूर्वभद्रपदा उपकुलम्, 'रेवई उवकुलं' रेवती उपकुलं रेवतीनामकं नक्षत्रापकुलसंज्ञकं भवति, 'भरणी उपकुलं' भरणी उपकुलम्, भरणीनामकं नक्षत्रमुपकुल संज्ञः भवति 'रोहिणी उवकुलं' रोहिणी उपकुलं रोहिणी नक्षत्रमुपकुलसंज्ञकं भवति, 'पुणब उवकुठं' पुनर्वष्ठ उपकुलम् पुनर्वसुनक्षत्रगुपकुलसंज्ञकं भवति, 'अस्सेसा उपकुलं' अश्लेपानक्षत्रमुपकुलसंज्ञकं भवति 'पुष फग्गुणी उपकुलं' पूर्वफल्गुनी नक्षत्रम् उपकुलसंज्ञकं भवति, 'इत्थो उव कुलं' हस्त उपकुलं' हस्वनामकं नक्षत्रमुपकुलसंज्ञकं हैं 'होतिपुण कुलोवकुला' जो नक्षत्र उपकुल संज्ञक नक्षत्रों के नीचे रहते हैं वे कुलोपकुल संज्ञक नक्षत्र हैं ऐसे वे 'अभिई सयभिसग अद्द अणुराहा' अभिजित् शतभिषक् आर्द्रा और अनुराधा ये नक्षत्र हैं। ___ अब सूत्रकार स्वयं उपकुल संज्ञक नक्षत्रों क नाम निर्देश करते हैं-'सवणो उचकुलं, पुत्वभवया उपकुलं' श्रवणनक्षत्र उपकुलसंज्ञक नक्षत्र है 'पुव्व भद्दघया उपकुलं' पूर्व भाद्रपदा नक्षत्र उपकुलसंज्ञक नक्षत्र है 'रेवई उपकुलं रेवती नक्षत्र उपकुल संज्ञक नक्षत्र है "भरणी उपकुलं' भरणी नक्षत्र उपकुल संज्ञक नक्षत्र है'रोहिणी उपकुलं' रोहिणी नक्षत्र उपकुल संज्ञकनक्षत्र है 'पुणदलु उपकुलं' पुनर्वसु नक्षत्र उपकुल संज्ञक नक्षत्र है 'अस्सेसा उपकुलं' अश्लेषा नक्षत्र उपकुलसंज्ञक नक्षत्र है 'पुषफागुनी उबकुल' पूर्वाफाल्गुनी उपकुलसंज्ञक नक्षत्र है। हत्थो उपकुलं' हस्त नक्षत्र उपकुल संज्ञक नक्षत्र है 'साई उपकुलं' स्वाति नक्षत्र उपकुल आदि नक्षत्र छ 'होति पुण कुलोवकुला' रे नक्षत्र ५४३ स नानी नाये रहेछ तमा ५ ४ नक्ष। छे. मावा ते 'अभिई सयभिसग अह अणुराहा' माMet, શતભિષ, આદ્ર અને અનુરાધા આ નક્ષત્ર છે. डवे सूत्र २५५ 8५ सज्ञ नक्षत्राना नाभना निश ४रे छे-'सवणो उपकुलं श्रवण नक्षत्र ५ सय नक्षत्र छ. 'पुव्वभदवया उपकुलं' पूर्व माद्रप! नक्षत्र उपस । नक्षत्र छ. 'रेवई उवकुलं' रेवती नक्षत्र ३५४३ सय नक्षत्र छ. 'भरणी उवकुलं' सरणी नक्षत्र ५४८ स नक्षत्र छे. 'रोहिणी उबकुलं' हि नक्षत्र उपस सज्ञ: नक्षत्र छे. 'पुणव्वसु उवकुलं' पुनसु नक्षत्र ५४३ संज्ञ४ नक्षत्र छे. 'अस्सेसा उवकुलं' से नक्षत्र ५८ ४ नक्षत्र छे. 'पुव्वफग्गुणी उवकुलं' पूर्वा गुनी नक्षत्र ५ स नक्ष छ. 'हत्यो उवकुलं' त नक्षत्र ७५४३ ४ नक्षत्र
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy